________________
उद्देशक : ५, मूलं-३८८, [भा. २१८२]
४४३ भावतो जं वण्णड्ढे, महद्धण-मोल्लं व, तं नो तित्थकरेहि निसटुं न दत्तमित्यर्थः । अहवा- बितिओ आएसो -जं गुरुजणेण नो अणुन्नायं तं अनिसिहूं। [भा.२१८३] एतेसामण्णतरं, रयहरणं जो धरेज अनिसटुं ।
आणाति विराहणया, संजम मुच्छा य तेणादी। धू-महद्धणे वण्णड्ढे वा मुछा भवति । रागो रागेण संजमविराधना, तेणातिएहिं वा हरिजति ॥ [भा.२१८४]बितियपदमणप्पज्झे, धरेज अविकोविते व अप्पज्झे ।
जाणते वा असती, धरेज्ज असिवादिवेगागी।। चू-असिवेण एगागी जातो। तेन कस्स निवेएउ ? गुरू नत्थि । एवं अनिसटुं पि धरेज्ज ॥ मू. (३८९)जे भिक्खू रओहरणं, वोसटुंधरेइ, धरतं वा सातिजति ।। [भा.२१८५] आउग्गहखेत्ताओष परेण जंतंतु होति वोसहूं ।
आरेणमवोसट्टे, वोसढे धरेत आणादी॥ चू-वोसढुंनाम आउग्गहातो परेण । जंपुणआतोग्गहे वट्टतितंअवोसह । आयपमाणं खेत्तं आयोग्गहे।
इह पुण रयोहरणं पडुच्च समंततो हत्थो, हत्थाओ परं न पावति त्ति वोसट्टे भण्णति ।। वोसट्ठ-धरणे इमे दोसा[भा.२१८६] मूइंगमाति-खइते, अपमजंते तु ता विराधेति।
सप्पे व विच्छुगे वा, जा गेण्हति खइए आताए॥ चू-मूइंगा पिपीलिता एताहिं खतितो, आदिसद्दातो मक्कोडगातिणा।
जति अपमजिउंरयोहरणेण कंडूयति तो विराहेति । रयहरणं अपावेतो वा सहसा कंडूयति तो विराहेति ।
आरुट्ठोसप्पो विच्छुगोवाआगतो जावरयहरणं गेण्हति ताव खइतो मतो, आयवराधना।। [भा.२१८७] बितियपदमणप्पज्झे, धोतुल्ल-गिलाण-संभमेगतरे ।
असिवादी परिलंगे, वोसटुं पी धरेज्जाहि॥ चू-अणप्पज्झोधरेति, धोवंवा जाव उच्चादि, नइसंतरणेवा उल्लं, गिलाणो गिलाणपढियारगो वा उव्यत्तणाइ करेंतो, अगनिसंभमे वा धरतो, असिवादिकारणेण वा परलिंगंगहियं ।
एतेहिं कारणेहिं वोसलृ पि धरेज्ज ।।। [भा.२१८८] मुहपोत्ति-मिसेज्जाए, एसेव गमो उ होइ नायब्बो ।
वोसट्ठमवोसड़े, पुब्वे अवरम्मि य पदम्मि ।। चू-मुहपोत्तियनिसेज्जाए एसेव गमो वोसट्टावोसट्टेसु पुवावरपतेसु॥
मू. (३९०) जे भिक्खू रओहरणं (अभिक्खणं अभिक्खण) अधिटेति, अधिद्वंतं वा सातिजति॥
चू-अधिट्टणं नाम जं निसेजवेढिए चेव उवविसणं, एयं अहिट्ठणं, मासलहुं, आणादिया य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org