________________
४३४
निशीथ-छेदसूत्रम् -१-५/३७८
[भा.२१४७] सरिकप्पे सरिच्छंदे, तुल्लचरित्ते विसिट्टतरए वा ।
कुव्वे संथव तेहिं, नाणीहि चरित्तगुत्तेहिं ।। चू-थेरकप्पियस्स थेरकप्पिओचेवसरिसकप्पो, दव्वादिएहिं अभिग्गहेहिं सरिसच्छंदोदुट्टब्बो, सामायिचरित्तिणोसामायियधरित्तीतुल्ल-चरित्तीअज्झवसाणविसेसेण वा संजमकंडएसुविसिट्टतरो, एरिसेहिं समाणं संथवो संवासो नाणीहिं । चरित्तेण गुत्ता, चरित्ते वा गुत्ता, ते चरित्त-गुत्ता॥ [भा.२१४८] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा।
आदेज भत्तपानं, सएण लाभेण वा तुस्से ।। चू-एरिसेण साहुणा भत्तपानं आनीय आताए-आत्मीयेन व लाभेन तुष्ये, न हीनतरसत्कं गृण्हे ॥ किंचान्यत्[भा.२१४९]ठितिकप्पम्मि दसविहे, ठवणाकप्पे यदुविधमन्नयरे।
उत्तरगुणकप्पम्मि य, जो सरिकप्पो स संभोगो॥ चू- आचेल्लक्कुद्देसिय, सेज्जातर-रायपिंड-कितिकम्मे । वयजे?-पडिक्कमणे, मासं पजोसवणकप्पे" ।एयम्मिजो दसविधेठियकप्पे ठितो। दुविधो यठवणाकप्पो-सेहठवणाकपोअट्ठारसपुरिसेसुइत्यादि । अकप्पठवणाकप्पो 'वयछक्क-कायछक्क' इत्यादि, नासेवतत्यर्थः ।
जोएयम्मिदुविधेठितो; पिंडस्सजा विसोही इत्यादि, एयम्मिउत्तरगुणेकप्पोजोसरिसकप्पो; स संभोगो भवति इति॥
एस संभोगो सप्पभेओ वण्णिओ। एसय पुव्वंसव्वसंविग्गाणं अड्डभरहे एकसंभोगी आसी, पच्छा जाया इमे संभोइया इमे असंभोइया । शिष्य आह - किं कारणं एत्थ?
आयरिओ- इमे उदाहरणे कप्पे उदाहरति[भा.२१५०]अगडे भातुए तिल तंडुले यसरखे य गोणि असिवे ।
अविणढे संभोए, सव्वे संभोइया आसी ।। घू-अगड-पयस्स वक्खाणं[भा.२१५१] आगंतु तदुत्थेण व, दोसेण विणडे कूवे ततो पुच्छा।
अविनढे संभोए. सव्वे संभोइया आसी।। धू- एगस्स नगरस्स एक्काए दिसाए बहवे महुरोदगा कूवा । तत्थ य केई कूवा आगंतुय तदुत्थेहिंदोसेहिंदुट्ठोदगा जाता। आगंतुणतया विसातिणा, तदुत्येणखार-लोण-विस-पानियसिरा वा जाता। तत्थ य केसुइ कूवेसु पाणियं पिज्जमाणं कुट्टादिणा सरीरं सदूसणकरं भवंति।
केइ हाणाइसु अविरुद्धा । केति ण्हाणाइसु वि विरुद्धा।
एतद्दोसदुढे नाउं बहुजनो एगादि वारेति । आनिए य कओआनियंति पुच्छा । जति निहोस तया परि जति ।अह सदोसं जइ जाणंतेण आनियं ताहे तओ वा वाराओ फेडिज्जति तज्जिजति य। ___ अह अजाणतेणं तो वारिजति, मा पुणोआमिजासि । एवं असंभोतिया वि केति चरित्तसरीर-उत्तरगुण-दूसगा केति चरित्त-जीविय-ववरोवगा, केति संफास-परिभोगिणो, केति पुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org