________________
४२०
बन्धः । जो एवं वयति भाषते तस्स मासलहुं। एस सुत्तत्थ । इदानिं निजुत्तीसंभोगपरूवणता सिरिघर - सिवपाहुडे य संभुत्ते । दंसण नाण चरित्ते, तवहेउं उत्तरगुणेसु ॥
[भा. २०६९]
निशीथ - छेदसूत्रम् - १५/३७७
चू- “संभोगपरूवण''त्ति अस्य व्याख्या
[भा. २०७०] ओह अभिग्गह दानं, गहने अनुपालना य उचवातो। संवासम्मि य छट्टो, संभोगविधी मुणेयव्वो ।
घू- ओहद्दारस्स इमे बारस पडिदारा[मा. २०७१]
उवहि सुत भत्त पाने, अंजलीपग्गहेति य । दावणाय निकाय, अब्भुट्ठाणेति यावरे ॥ [भा. २०७२ ] कितिकम्मस्स य करणे, वेयावच्चे करणेति य । समोसरण सणिसेज्जा, कधाए य पबंधणे ॥
चू-उवहि त्ति दारस्स इमे छ पडिदारा
[भा. २०७३] उग्गम उप्पादन एसणा य परिकम्पणा य परिहरणा । संजोय - विहि-विभत्ता, छट्टाणा होति उवधिम्मि ।
चू- तत्थ "उग्गम" त्ति दारं अस्य व्याख्या
[भा. २०७४] समणुण्णेण मणुण्णो, सहितो सुद्धोवधिग्गहे सुद्धो । अह अविद्धं गेहति, जेनऽ विसुद्धं तमावजे ।
चू-संभोतितो संभोइएण सणं उवहिं सोलसेहिं आहाकम्मतिएहिं उग्गमदो सेहिं सुद्धं उप्पाएति तो सुद्धो । अह असुद्धं उप्पाएति जेन उग्गमदोसेण असुद्धं गेण्हति तत्थ जावतिओ कम्मबंधो जं च पायच्छित्तं तं आवज्जति ॥
[भा. २०७५] एगं व दो व तिन्नि व, आउट्टं तस्स होति पच्छित्तं । आउट्टंते वि ततो, परेण तिन्हं विसंभोगो ||
चू- संभोइओ असुद्धं गेहंतो चोइओ भणाति- “संता पडिचोयणा, मिच्छामि दुक्कडं, न पुणो एवं करिस्सामो" एवं आउट्टे जमावण्णो तं पच्छित्तं दाउं संभोगो। एवं बितियवाराए वि, ततियवाराए वि । एवं ततियवाराओ परेणं चउत्थवाराए तमेव अतियारं सेविऊण आउट्टंतस्स वि विसंभोगो ॥
[भा. २०७६ ] निक्कारणे अनुण्णे सुद्धासुद्धं च जो उ उग्गोवे । उवधि विसंभोगो खलु, सोधी वा कारणेसुद्धो ॥
चू-निक्कारणे अमणुन्नो अन्नसंभोतितो, तेन समानं सुद्धं असुद्धं जो उवहिं "उग्गोवेति "ति उपाएति सो जति चोइतो नाउट्टति तो पढभवाराए चैव विसंभोगो, खलु अवधारणे, अह आउट्टति ती सोही संभोगो य, एवं तिन्नि बारा परतो विसंभोगा कारणे अन्नसंभोतितेण समाणं उवहिं उप्पाएंतो सुद्धो ॥ एवं पासत्थाइएहिं गिहिहिं आहाचंदेहिं य समाणं उग्गतेण सुद्धं असुद्धं वा । उप्पाएंतस्स इमं पच्छित्तं
[ भा. २०७७ ] संविग्गमन्नसंभोगिएहि पासत्थमाइ य गिहीहिं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org