________________
उद्देशक : ५, मूलं-३७७, [भा. २०५१]
४१७ ततियम्मि होति भयणा, अत्तट्टकडे चरिमसुद्धो॥ पढमो-मूलगुणेसुअसुद्धो, उत्तरगुणेसु असुद्धो। बितितो-मूलगुणेसुअसुद्धो, उत्तरगुणेसु सुद्धो । ततियो - उत्तरगुणेसु असुद्धो, मूलगुणेसु सुद्धो । चरिमो - दोसु वि सुद्धो।
पढमभंगे चउगुरुं तवकालविसिडें । बितिए तं चेव तवविसिटुं । तइयभंगे भयणा - जति वंसकडणातियाते मूलगुणघातित्ति चउगुरुं कालगुरुं, (अ) धूविया बितिया ते विसोहिकोडित्ति काउं मासलहुं। ___ एत्थ य सुत्ताणि वा । यस्मान्मूलगुणोत्तरगुणा आत्मार्थ कृता तस्माचरिमः शुद्धः । अथवा - दूमियाती अत्तट्ठिसुद्धा, चरिमभंगो विसुद्धो चेव ॥
न केवलं एते वसहीए उवघायकारणा । अन्ने य इमे[भा.२०५२] संठावण लिंपणता, भूमी-कम्मे दुवार संथारे |
थिग्गलकरणे पडिवुञ्जणे य दग-निग्गमे चेव ॥ [भा.२०५३]संकम-करणे य तहा, दग-वात बिलाण होति पिहणे य ।
उच्छेव संधिकम्मे, उवधाय उवस्सेते।। चू-चत्तारि दारा एगगाहाए वक्खाणेति[भा.२०५४]सडितपडिताण करणं, संठवणा लिंप भूमि-कुलियाणं ।
संकोयण वित्थरणं, पडुच्च कालं तु दारस्स ।। चू-अवयवाण साडगो एगदेसखंडस्स पडणं एतेसिं संठवणा, लिंपणं भूमि-कुलियाणं कुटुं, भूमीए विसमाए समीकरणं भूमि-परिकम्मं, सीतकालं पडुच्च वित्तिण्णदुवारा संकुडा कजति, निवायट्ठा गिम्हं पडुच्च संकुडदुवारा विसाला कजति पवायट्ठा ॥ [भा.२०५५] तज्जातमतजाता, संथारा थिग्गला तु वातद्वा |
पडियुजणा तु तेसिं, वासा सिसिरे निवायट्टा । चू-संथारातजाया उवट्टगा करेंति, अतज्जाया कंबिआया करेंति ।थिग्गल ति गिम्हे वातागमट्ठा गवक्खादि छिडे करेंत वासासु वा सिसिरेसु वा निवातट्टा तेसिं चेव पडिवुजणा ।। [भा.२०५६]दग-निग्गमो पुबुत्तो, संकमो दगवातो सीभरो होति।
तिण्हं परेण लहुगा, थिग्गल उच्छेय जति वारा ।।। चू- दग-निग्गमो दग-वीणिया, सा य बितिओद्देसगे पुव्वुत्ता । संकमो पयमग्गो, सो वि तत्थेच पुब्बुत्तो । दगवातो सीतभरो, सा य उज्झंखणी भण्णति । मूसगाती-कय-बिलाण पिहणं करेति । परिपेलव च्छातिते नेव्वे गलणं उच्छेवो । कडगस्स य संघी असंबुडा, तीए संवुडकरणं संधिकम्मं । एवं कुड्डुस्स वि।
इमं पच्छित्तं-एक थिग्गलं करेति मासलहुं । दोसुदो मासा ।तिसु तिन्नि मासा । तिण्ह परेण छउलहुगा, पडिबुञ्जणे वि एवं चेव । उच्छेवं जति वारा लिंपति साहति भंडगं वा उड्डेति तति चउलहुगा । अन्ने भणंति - मासलहुं॥
[भा.२०५७] दगवाय संधिकम्मे, लहुग बिले होति गुरुग मूलं वा । 15] 27]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org