________________
४१६
निशीथ - छेदसूत्रम् - १-५ / ३७६
।
[भा. २०४४] असिवे ओमोयरिए, रायदुडे भए व गेलण्णे | अद्धाण रोहए वा, जतणाए कप्पती वसितुं ॥
मू. (३७७) जे भिक्खू सपरिकम्मं सेज्जं अनुष्पविसइ, अनुष्पविसंतं वा सातिज्जति ।। चू- सह परिकम्मेण सपरिकम्मेण सपरिकम्मा, मूलगुणउत्तरपरिकर्म यस्यास्तीत्यर्थः तस्स मासलहुं आणाइया य दोसा ।
[भा. २०४५] सपरिकम्मा सेज्जा, मूलगुणे चेग उत्तरगुणे य । एक्केक्का वि य एत्तो, सत्तविहा होइ नायव्वा ।।
चू- सपरिकम्मा सेजा दुविहा । एक्केक्का पुण सत्तविहा ||
मूलगुणा सत्त
[ भा. २०४६ ] पट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। । मूलगुण- सपरिकम्मा, एसा सेज्जा उ नायव्वा ।।
चू- इमे उत्तरगुणेसु मूलगुणा सत्त
[भा. २०४७] वंसग कडणोक्कंपण, छावण लेवण दुवारभूमी य । सप्परिकम्मा सेजा, एसा मूलुत्तरगुणेसु ॥
चू- चंस इति दंडगो, आकडणं कुड्डुकरणं, दंडगोवरि ओलवणं उक्कंपणं, दब्भातिणा छायणं, कुड्डाण लेवणं, बृहदल्प करणं दुवारस्स, विसमाए समीकरणं भूकर्म, एसा सपरिकम्मा । उत्तरगुणेसु मूलगुणा इत्यर्थः ॥
इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा ।
[भा.२०४८]दूमिय धूमिय वासिय, उज्जीवित बलिकडा अवत्ता य । सित्ता सम्मट्ठा विय, विसोहिकोडी कया वसही |
चू- दूमियं उल्लोइयं, दुग्गंधाए धूवाइणा धूवियं, दुग्गंधाए चेव पडिवासिणा वासाणं, रयणप्पदीवादिणा उज्जोवितं, कूरातिणा बलिकरणं, छगणमट्टियाए पाणिएण य अवत्ता, उदगेण केवलेण सित्ता, बहुकाराइणा सम्मट्ठा प्रमार्जिता ।।
इमं पच्छित्तं
[ भा. २०४९ ] अप्फासुएण देसे, सव्वे वा दूमितादि चउलहुआ । अप्पासु धूमजोदी, देसे वि तहिं भवे लहुगा ।।
चू-दुभियाइ- सत्तसु पदेसु अफासुएण देसे सव्वे वा चउलहुअं, धूवजोती नियमादेव अफासुर्य, एतेसु देसे वि चउलहुअं ||
[ भा. २०५० ] सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा । समजण साह कुसादिछिन्नमेत्तं तु सच्चित्तं ॥
चू- सेसेसु पंचसु पएसु फासुएण देसे मासलहुं सव्वहिं चउलहुगा । सम्मजणं सचित्तेणं कह भवति ? भण्णति - सचित्तेण कुसादिणा छिण्णमेत्तेण संभवति ॥
वसधीए मूलुत्तरगुणसंभवे चउक्कभंगो भण्णति ।
[भा. २०५१] मूलुत्तरे चतुभंगो, पढमे बितिए य गुरुदुग- सविसेसा |
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org