________________
४१४
निशीथ-छेदसूत्रम् -१-५/३७६ सो पुण ओसक्कणं अहीसक्कणं वा करेति मंगलबुद्धीए, पुव्वं साहवो परिभुजंतु त्ति तेसु य साहुसु गतेसु तम्मि य घरे अप्पणा वसिस्सं ति, एयं वा पडुच्चकरणं॥
बातर-पाहुडिता गता। इदानिं सुहुमा[भा.२०३१] सम्मजण वरिसीयण, उक्लेवण पुप्फदीवए चेव ।
ओसक्कण उसक्कण, देसे सव्वे य नायव्वा ।। चू-सम्मज्जण त्ति पमजणं, उदगेण वरिसण आवरिसणं, छवणमट्टियाए लिंपणं उवलेवणं, पुप्फोवयारप्पदाणं, दीवग-पज्जालणं वा, एते-पुव्वमप्पणो कज्जमाणे चेव । नवरं-साधवो पडुन्छ ओसक्कणं उस्सक्कणं वा । एतेसिं पि करणं देसे सव्वे वा ॥
इमं औसक्कास्सक्कविहाणं[भा.२०३२] जावन मंडलिवेला, ताव पमज्जमविति ओसक्का ।
उठेति ताव पडिउं, उस्सकणमेव सव्वत्थ ॥ चू-एवं सव्वत्थ आवरिसणाइएसुवि।। इमं पच्छित्तं[भा.२०३३] सव्वम्मि उचउलहुगा, देसम्मि य बादरा य मासो तु।
सव्वम्मि मासियं तू, देसे भिन्नो उ सुहुमाए। चू-विद्धंसणातिएसु पंचसु वि सव्वे चउहुगा, देसे मासलहुं । सम्मजणातिएसु पंचसु वि मासलहुं सब्बे, देसे भिन्नमासो॥
सा पुण सुहुमा पाहुडिया कालतो[भा.२०३४]छिन्नमछिन्नाकाले, पुणो य नियया य अनियया चेव ।
निद्दिट्ठमनिद्दिवा, पाहुडिया अट्ठभंगा उ॥ चू-जीसे उवलेवणादि-परिछिण्णे काले कज्जति सा छिण्णा, इतरा अछिण्णा, छिण्णकाले जा अवस्सं कजति सा नियया, इतरा अनियता, पुरिसो पाहुडियकारगो इंददत्तादि - निद्दिट्टो, नामेण अनुवलक्खितो अनिद्दिडो । छिण्ण-नियय-निद्दिष्ट, एतेसु तिसु वि पदेसु अट्ठभंगा कायव्वा ॥
कालतो इमा छिन्ना[भा.२०३५] मासे पक्खे दसरातए य पणए य एगदिवसे य ।
वाघातिमपाहुडिया, होति पवाता निवाता य ।। चू-मासते पक्खंते दसरीते पणए एगदिवसे एगंतराओ निरंतरा वा दिने दिने एसा छिण्णा । अछिण्णा पुणनञ्जतिकम्भि (कस्मिंचित्]इदिवसे? काए वेलाए? जा सुत्तत्थपोरिसिवेलासु पाहुडिया कजति सा वाघातिमा ।।
छिन्नकाले णिव्याघातिमा इमा{भा.२०३६] पुव्वण्हे अवरण्हे, सूरम्मि अणुग्गते व अत्थमिए ।
मज्झण्हे इय वसती, सेसं कालं पडिकुट्ठा ।। चू-पुब्वण्हे जा अणुग्गते सूरिए, अवरण्हे जा अथमिए सूरिए, मज्झण्हे कालवेलाए अत्थपोरिसि-उठ्ठियाण । एतेसु कालेसुजा पाहुडिया कजति सा अव्याधातिमा। सेसंकालं पडिकुट्ठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org