________________
४१३
उद्देशक : ५, मूलं-३७६, [भा. २०२४] मित्यर्थः । सा इमा सपाहुडिया[भा.२०२५]पाहुडिया विहु दुविधा, बादर सुहुमा य होति नायव्वा ।
एक्केक्का वि य तत्था, पंचविहा होति भजंती॥ चू-बायरा पंचभेया, सुहुमा पंचभेया । इमा बायरा पंचविधा[भा.२०२६]विद्धंसण छावण लेवणे य भूमी-कम्मे पडुच पाहुडिया।
ओसक्कणऽहीसक्कण, देसे सव्वे य नायव्वा ।। चू- विद्धंसणं भंजणं । छज्जकरणं छायणं । कुड्डाण लिंपणं लेवणं । भूमीए समविसमाए परिकम्मणं भूमीकम्मं । कालाण उस्सक्कणं ओसक्कणं, कालस्स संबद्धणं उस्सक्कणं । एवं एकेक (दिसे] दट्ठव्वं । विद्धंसणादिया य दोसा सब्वे य दट्ठव्या ।।
विद्धंसणे उस्सक्कणंइम-गिहवतिणा चिंतियं-इमंगिहंजेडमासे भंजिउं अन्नवकं काहामि, जेट्टमासे च तत्थ साहू मासकप्पेण ठिता । ताहे सो चिंतेति[भा.२०२७] अच्छंतु ताव समणा, गत्तेसुभंतुं ततो नु काहामो ।
ओभासिए व संते, न एंति ता भंतुणं कुणिमो ।। चू- इदानि अच्छंतु, गतेसु एतेसु आसाढमासे भंजिऊण करिस्सामि, एसा उस्सक्कणा । खेत्तपडिलेहगेहिं ओभासियं लद्धं ताहे चिंतेति - जेट्टमासे साहू ठायंति तदा दुक्खं कजति, अतो जाव ते नागच्छंति ताव वइसाहे चेव भंजणं करेमि ।
एवं ओसक्कगणा भवति॥ [भा.२०२८] एसेव गमो नियमा, छ लेप्पे य भूमि-कम्मे य ।
तेसाल चउस्साले, पडुच्च करणं तु जति निस्सा ।। चू-एवं छावणे लेवणे भुमीकम्मे उस्सक्कण अहिसक्कणाओ दट्ठव्याओ । इयाणिं पडुच्च करमं तं इमेरिसं "तेसाल" पच्छद्धं-आयट्ठा तेसालं काउंकाओ साहुं "पडुच्च'' चाउसालं करेति ।।
अहवा[भा.२०२९] पुव्वघरं दाऊणं, जई न अन्नं करेति सट्टाए।
कातुमणो वा अन्न, हाणादिसु कालमोसक्के ।। चू-पुवकयं घरं असट्टा, एयंसाहूण दाउं अप्पणो अट्ठाए अन्नं करेति ।। एवं वा पडुच्चकरणं।
अहवा - कोइ सड्ढो अन्नघरं अप्पणो अट्ठाते काउकामो जेट्टमासे, तत्थ ण्हवणं रहजत्ता वा वैसाहमासे भविस्सति, ताहे चिंतेति -अणागयं करेमिजेन तत्थ साहुणो चिट्ठति । एस ओसक्कणा साहुं पडुच्च ।। [भा.२०३०] एमेव यण्हाणादिसु, सीतलकज कोइ उस्सक्के ।
मंगलबुद्धी सो पुण, गतेसु तहियं वसितुकामो ।। चू-एमेवकोति सड्डोसीयकाले काउकामोचिंतेति-वैसाहमासे इहण्हवणंतस्थय साहुसमागमो भविस्सति, तं च तदा नवधरं साहूण सीयलं भविस्सति तम्हा ण्हवणकालासण्णमेव करिस्सामि एवं साहवो पडुच्च उसकणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org