SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ५, मूल-३४९, भा. २००३) ४०९ सत्थट्ठाणं निवेसणं, वणिया जत्य केवला वसंति, निगम, वासासु किसिं काउं पभायवरिसे तं धनंजत्थदुग्गे संबोढुवसंतितं संबाहं, रायाधिट्ठिया रायहाणी-एतेसुजो असनादि गेण्हति तस्स मासलहुं आणादिया य भद्द-पंतदोसा य । [भा.२००४] गामाइ-सण्णिवेसा, जेत्तियमेत्ता य आहया सुत्ते । तेसू असनादीनि, गेण्हताऽऽनाइणो दोसा ।। [भा.२००५] मंगलममंगले या, पवत्तण निवत्तणे य थिरमथिरे। दोसा निव्विसमाणे, पुढवीमादीण चिट्ठम्मि॥ चू-भद्दो अनावासिउ कामोविसाहुंदण मंगल त्ति काउं आवोसेति, एवं पवत्तणं। थिरीभूते य भणति-अहो साहुदरिसणं धन्न, साघूण वा पढमंभिक्खापदाणं कतं तेणथिरीभूता | अन्नतरं उग्गमदोसंतेसिंअन्नेसिं करेज्ज ! पंतोपुण आवासिउकामोविसाधुंदटुंअमंगलं तिकाउंनावासेति एवं निवत्तणं । अत्थिरे वा जाते भणंति__ "कुतो अम्हाणं सुह"ति जं पढमं ते लुत्तसिरा दिट्ठा, पडिलाभिया वा, भिक्खं वा तेहिं भमाडिता, तेसि अन्नेसिं वा तत्थ वा भत्ताति निवारियंति, अंतरायदोसा य । ए निविस्समाणे दोसा । निविटे सचित्तपुढवियसंघट्टणादिदोसा, आदिसहाओ आऊहरियक्काओ वा भवे ।। [भा.२००६] मंगल-बुद्धिपवत्तण, अधिकरण थिरम्मि होति तं चेव । अप्पडिपोग्गलठाणे, ओभावणमंतरायादी ।। चू-(पूर्वार्ध गतार्थम्] ठाण त्ति ठायंताण साहुदरिसणे । अहवा-अहापडिवत्तीएएतेसिंअपडिपुग्गलं नामदारिद्दताताहे बहुजनमज्झेपंताओभासंति अन्नेसि पि दिज्जमाणे निवारेंति, अंतरायदोसा॥ [भा.२००७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, जतणा गहणं तु गीयत्थे ।। चू-जयणाए गीयत्थो गहणं करेति ॥ सा इमा जयणा[भा.२००८] पुचपवत्ते गहणं, उक्खित्तपरंपरे य अणभिहडे । चुल्लीपदेसरसवति, परिमलिते रुक्खदड्वादी। चू-नवग-निवेसेपुव्वपब्वत्तपरिवेसणाए गेहंतिमापवत्तणेदोसो भविस्सति।जंपुबुक्खित्तं परंपरनिक्खित्तं च तं गेहंति सट्टानटुं, नो अभिहडं । चुल्लिपदेसे विद्धत्थो पुढविकाओ तत्य गेहंति, भत्तरसवइपएसे जंवा गोरुगमादीहिं परिमलियं ठाणं तत्थेव गेहंति, रुक्खो वा जत्थ दवो आदिसद्दातो गोमुत्तिगादिसु॥ मू. (३५०) जे भिक्खू नवग-निवेसंसि वा अयागरंसि वा तंबागरंसि वा तउआगरंसि वा सीसागरंसि वा हिरन्नागरंसि वा सुवण्णागरंसिवारयणागरंसि वा वइरागरंसि वा अनुप्पविसित्ता असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ।। चू-अयं लोहं, तंजत्थ उप्पजति सो अयागरो, तवु, तंबं, सीसगं, हिरण्णं रुप्पयं, सुवण्णं, वइरं रत्न विशेषः पाषाणकः तत्थ जो गेण्हति तस्स मासलहुं, आणादिया दोसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy