________________
उद्देशक : ५, मूलं-३३९, [भा. १९९३]
४०७ [भा.१९९३] कडजोगि एक्कगो वा, असतीए नालबद्ध-सहितो वा ।
निप्फाते उवगरणं, उभओ पक्खस्स पाउग्गं । चू-कडजोगी गीतत्थो, जेन वा गिहवासे कत्तियं तंतुकातितं वा सो कडजोगी, एक्कओ उवकरणं उप्पाएति, एरिसस्सअसती नालबद्ध संजती-सहिओ उभयपक्खस्स पाओग्गंउवकरणं उप्पाएति॥ [भा.१९९४] अग्गीतेसु विगिचे, जह लाभं सुलभ-उवधि-खेत्तेसु ।
पच्छित्तं च वहंती, अलाभे तं चेव धारेंति ॥ चू-अगीतवतिमिस्सासुलभउवधिखेत्तुसागताअन्नोवकरणेलब्भमाणेपुचोवकरणंजहालाभं विकिंचिंति, अहालहुगं च पच्छित्तं वहति अगीयपच्चयनिमित्तं, अन्नस्स अभावेतं चेव धरेंति। अह सब्वे गीयत्था ताहे अन्नम्मि अलब्भमाणे जं आहाकम्मकडं विधीए उप्पइयं तं परिचयंति वा नवा इच्छेत्यर्थः ॥ [भा.१९९५] एसेव गमो नियमा, सेसेसु पदेसु होइ नायव्यो।
झामितमादीएसुं, पुव्वे अवरम्मि य पदम्मि ।। मू. (३४०) जे भिक्खू सचित्ताइं दारु-दंडाणि वा वेलु-दंडाणि वा वेत्त-दंडाणि वा करेइ, करेंतं वा सातिञ्जति ।।
मू. (३४१) जे भिक्खू सचित्ताई दारु-दंडाणि वा वेलु-दंडाणि वा वेत्त-दंडाणि वा धरेइ, धरेतं वा सातिञ्जति ।।
मू. (३४२) जे भिक्खू सचित्तारइंदारु दंडाणि वा वेलु दंडाणि वा वेत्त दंडाणि वा फरिभुंजइ परिभुंजतं वा सातिञ्जति।
चू-सचित्ता जीवसहिता, वेणू वंसो, वेत्तो विवंसभेओचेव, दारुंसींसवादिकरणं । परहस्ताद् ग्रहणमित्यर्थः । ग्रहणादुत्तरकालं अपरिभोगेण धरणमित्यर्थः । [भा.१९९६] सच्चित्तमीसगे वा, जे भिक्खू दंडए करे धरे वा।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.१९९७] सयमेव छेदणम्मी, जीवा दिट्टे परेण उड्डाहो ।
परछिण्ण मीसदोसा, भारेण विराहधना दुविधा ।। चू- सयं छेयणे जीवोवघातो, परेण दिढे उड्डाहो भवति । परछिन्ने वि मीसवणस्सति त्ति जीवोवघोता भवति, सार्द्रत्वाच्च । गुरु गुरुत्वादात्मसंयमोपघातः॥ [भा.१९९८] सुत्तनिवातो एत्थं, परछिन्ने होति दंडए तिविधे।
सो चेव मीसओ खलु, सेसे लहुगा य गुरुगाय।। चू-तिविधो - वंस-वेत्त - दारुमयो य, सो चेव परछिन्नो मीसो भवति, एत्थ सुत्तनिवातो सेस त्ति सचित्ते परित्ते चउलहुअं, अनंते चउगुरुयं ॥ [भा.१९९९] बितियपदमणप्पज्झे, गेलण्णऽद्धाण सावयभए वा ।
उवधी सरीर तेणग, पडिमीते साणमादीसु ।। चू-अणप्पज्झो करेति ॥ गिलाण-अद्धाणेसु इमं वक्खाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org