SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ निशीथ-छेदसूत्रम् -१-५/३३९ चू-संविग्गभावितेसुसुद्धं, तेसुअसतिअनागादमिच्छेसुसुद्धं, तेसुअसति असंविग्गभावितेसु सुद्धं । तेसु असति अनागाढभावितेसु सुद्धं, तेसु असति अन्नसंभोतियोवदिट्टकुलेसु मगंति सुद्धं, असतिअन्नसंभोतियसंघाडएण सुद्धं, असति "अन्नेसुं'तिअन्नसंभोतितेसुपुत्वोवग्गहियं सुद्धं ॥ [भा.१९८८] उवएसो संघाडग, तेसि सट्ठाइ पुव्वगहियं तु। अहिनव-पुराण सुद्धे, उत्तरमूले सयं वा वि।। घू-अन्नसंभोतितेसु उवदेससंघाडगविधिंजाहे अइकंतोताहे अन्नसंभोतिएसुपुच्चोगहियं सयट्ठाए उत्तरमूलगुणेसु सुद्धं, तं अहिनवं पुराणं वा, पुव्वं अहिनवं गेण्हंति, पच्छा पुराणं । "जतंति पणाइ"त्ति ततो पच्छा पणगपरिहाणीए जतंति, जाहे मासलहुं पत्ता ताहे पासत्थातिसु॥ [भा.१९८९] उवएसो संघाडग, पुव्वग्गहितं च नितियमादीणि । __ अभिनव-पुराण सुद्धं, पुब्वमभुत्तं ततो भुत्तं ।। चू-नितियातितेसु उवदिट्ठघरेसुमरगति । असति नितिगातिसंघाडगेण उप्पाएंति । असति तेसु चेव नितियातिएसुजं पुब्बोगहितं सुद्धं नवं अपरिभुत्तं तं गेहंति। तस्सासति तेसुचेव जंतं पुयोगहितं । पुराणं अपरिभुत्तं गेण्हंति ।। अस्यैवार्थस्य विशेष-ज्ञापनार्थ सपुनरप्याह[भा.१९९०] उत्तरमूले सुद्धे, नवग-पुराणे चउक्कभयणेवं । परिकम्मण-परिभोगे, न होति दोसा अभिनवम्मि ॥ चू-मूलगुण-उत्तरगुणेसुसुद्धं नवंअपरिभुत्तं, पच्छा एत्थचेव पुराणं अपरिभुत्तं, पच्छा एत्थ चेव नवं परिभुत्तं, पच्छा एत्थ चेव पुराणं परिभुत्तं । एवं बितियाति-विकप्पेसु वि चउरो भंगा भणितव्वा । कम्हा नवं पुव्वं ? अत्र कारणमाह “परिकम्मण" पच्छद्धं । न परिकम्मणदोसो, सुगंधवासियाविधि-परिभोगदोसा य न भवंति ।। [भा.१९९१] असती य लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा । आगाढकारणम्मी, जहेव हंसादिणं गहणं ॥ चू-सव्वहा असति उवकरणस्स सक्काति-परलिंगकरणं कज्जति, तेन लिंगेण उवसगाति पन्नविज्जंति, तल्लिंगट्टितैहि वा उवकरमं घेप्पति, अन्नहा न लब्मति । सव्वहा अभवा जहेव हंसतेल्लादियाण गहणं दिटुं उवकरणस्स वि तहेव । अथवा - हंसो तेणगो, जहा हंसो गहणं करेति कजति, तहावि असति सुत्तं जाएत्ता तुणावेति । असति सुत्त जाएत्ता अप्पसागारिए तंतु काएति । कारा असति दीहसुत्तयं पि करेति ।। [भा.१९९२] सेडुग रूते पिंजिय, पेलुग्गहणे य लहुग दप्पेणं। तवकालेसु विसिट्टा, कारणे अकमेण ते चेव ॥ चू-सेडुयो कप्पासो, रूअंउट्ठियं, रूयपडलं पिंजियं, तमेव चलितं पेलू भण्णति । एतेसिं दप्पतो गहणे चउलहुं तवकालविसिट्ठ । कारणे पुव्वं पेलू, पच्छा रुतं, पच्छा सेडुओ। उक्कमगहणे चउलहुँ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy