________________
३९८
निशीथ-छेदसूत्रम् -१-५/३२७
[भा.१९३५]आहारमनाहारस्स मग्गणा नि (य] म सा कता होति।
निंबपडोलादीहि य, दिय-राओ चउक्कभयणाओ॥ चू-को आहारो, को वा अनाहारो, एतेहिं बिलपडोलाइएहिं मग्गणा कता भवति, आहरअनाहारे य दियराइं चउभंगो कायव्यो । दिया गहितं दिया भुत्तं, एवं चउभंगो।। [भा.१९३६] जो हट्ठस्साहारो, चउव्विधो पारिगासियं तं तु ।
निंबपलोलादीयं, सति लाभे जंच परिभुजति ॥ चू-हट्टो निरोगो निव्वाधितो समत्यो, तस्स जो आहारो असनाइ-चउब्बिहोतं परियासिउं जो मुंजति । चउभंगेण तस्स पच्छित्तं । लिंबपडोलाइयं च जं सति लाभे परियासियं भुंजति ॥
चउभंगे तस्स य पच्छित्तं इमं[भा.१९३७] चतुभंगे चतुगुरुगा, आहारेतरे य होति चतुलहुगा ।
सुत्तं पुण तद्दिवसं, जो धुवति अचेतना पलासे॥ चू-आहारे परियासिते चउसु वि भगेसु चउगुरुगं, 'इतरे' अनाहारिमे, चउसु वि भगेसु चउलहुं इमं पुण सुत्तं जो तद्देवसियं अचित्तं धुविउं भुंजति तस्स भवति॥
अनाहारिमं परियासियं पडुच्च भन्नति[भा.१९३८] भयणपदाण चतुण्डं, अन्नतराएण जो तुआहारे ।
निंब पडोलादीयं, सो पावति आणमादीणि ।। चू-चउरो भंगा भयणा पदा, तेहिं जो आहारेति तस्स आणादि दोसा॥ संफाणं ति सुत्तपदं, तस्सिमा वक्खा[भा.१९३९] सीतेण व उसिणेण व, वियडेणं धोवणातु संफाणि ।
अहवा जायं धोवति, संफाहो उण नेगाहं॥ चू-नेगाहा नेगाहं, अनेगदिवसपिंडिताणि धोवति ॥ इमा विराहणा[भा.१९४०] छट्ठवत-विराधणता, पाणादी तक्कणायि संमुच्छे ।
तद्देवसिते वि अणट्ठा तन्निस्सितघात भुंजते॥ चू-छटुंरातीभोयणवयं,तंविरहिज्जति, मच्छियातिपाणातत्य निलेति,तेगिहकोइलियातिणा तकिञ्जति । तेसु वा पिंडिएसु कुंथुमाति समुच्छंति आदिशब्दः तर्कणादिदोष प्रतिपादकः, यथा गवादीन् ब्राह्मणान् परिभोजयेत्। एतेपरिवासतेदोसा ।इमे “तद्देवसिते" तद्देवसितेविलिंबपत्ताति अणट्ठा घेत्तुं धोविउं भुंजंतस्स तन्निसियपाणिघातो भवति, धोवंतस्स य प्लावणदोसो, अतो तद्देवसियं पिन कप्पति भुंजिउं ॥ कारणे कप्पति[भा.१९४१] वितियपदं गेलन्ने, वेब्रुवएसे य दुल्लभे दव्ये।
तद्दिवसंजतणाए, वीयं गीयस्थ संविग्गे ॥ चू-गिलाणकारणे वेज्जुवदेसेण संफाणे, दुल्लभदव्वं वा अणेगदिवसे संफाणेति। तद्दिवसियं पुण परसंफाणियं गेण्हति । असति अप्पणा वि संफाणेत, तद्दिवसियम्मि अलभंते बितियमिति आगाढे पओयणे गीतत्थो संविग्ग संविगरणं पि करेज्ज ॥
तं पुण पित्तादिरोगाणं पसमणट्ठा इमं गेण्हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org