________________
३९७
उद्देशकः ५, मूलं-३२५, [भा. १९२८]
कारणे अन्नउस्थिएण सिव्वावेति[भा.१९२८]बितियपदमनिउणे वा, निउणे वा होज्ज केणती असहू।
वाघातो व सहुस्सा, परकरणं कप्पती ताधे ।। चू-अप्पणा अनिउणो वा, निउणो वा असहू, ग्लानवाघातो गिलाणाति-पओयणेण वावडो, एवं परो कारवेउं कम्पति । इमाए जयणाए[भा.१९२९] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य अस्सन्नी ।
गिहि अन्नतिथिएहिं च, असोय-सोए गिही पुव्वं ।। चू-पच्छाकडो पुराणो, पढमंतेन।ततो अनुव्वतसंपन्नो सावओसाभिग्गहो ।ततोदंसनभावतो निरभिग्गहो।ततो असन्नी भद्दओ । एते चउरो गिहिभेदा । अन्नउस्थिए एते चउरो भेदा । एक्कक्के असोयसोयभेया कायव्वा । पुव्वं गिहीसु असोएसु, पच्छा सोयवादिसु, पच्छा अन्नतिथिएसू ।।
मू. (३२६)जे भिक्खू अप्पणो संघाडीए दीह-सुत्ताइ करेति; करेंतं वा सातिजति ॥
चू-जे ते संघाडिबंधणसुत्ता ते दीहा न कायव्वा, अह दीहे करेति तो मासलहुं, आणादिणो य दोसा। [भा.१९३०] जे भिक्खू दीहाई, कुजा संघाडिसुत्तगाइंतु।
सो आणा अनवत्यं, मिच्छत्त-विराधनं पावे ॥ [भा.१९३१] अंछणे सम्मद्दा, पडिलेहा चेव नेगरूवाणं ।
सुत्तत्थतदुभएसुय, पलिमंथो होति दीहेसु ।। घू-अंछणं नाम कवणं, तत्थ सम्मद्दा नाम पडिलेहणदोसो अनेगरूवधुननदोसो य भवति, मूढेसु उम्मोहेंतस्स वलेंतस्स य सुत्तत्थपलिमंथो॥जम्हा एते दोसा तम्हा इमं पमाणं[भा.१९३२] चतुरंगुलप्पमाणं, तम्हा संघाडिसुत्तगं कुञ्जा ।
जहन्नेण तिन्नि बंधा उक्कोसेणं तु छब्मणिता॥ घू-चतुरंगुलप्पमाणा कायव्वा, छब्धा दोसु विदिसासु ।। तेसिं मूले इमेरिसो पडिबंधो[भा.१९३३]सउणग-पाय-सरिच्छा, तु पासंगा दोन्नि अंतो मज्झेगो।
तज्जातेण गहेज्जा, मोत्तूण य होति पडिलेहा॥ चू- सउणगो पक्खी, तस्स जारिसो तिप्फडो पातो भवति तारिसो कायब्वो । तज्ञाएण उन्नियं उन्निएण, खोमियं खोमिएण जया पडिलेहेति तता ते बंधे मोत्तूम पडिलेहेइ ।। [भा.१९३४] बितिय पवुड्मुद्दोरगे य गेलन्न विसमवत्थे य। '
एतेहिं कारणेहिं, दीहे वि हु सुत्तए कुजा ॥ चू-वुड्डो ते दीहे बधिउ सक्केइ पूर्ववत् ॥
मू. (३२७)जे भिक्खू पिउमंद-पलासयं वा पडोल-पलासयं वा बिल्ल-पलासयं वा सीतोदगवियडेण वा उसिणोदग-वियडेण वा संफाणिय संफाणिय आहारेति; आहारेत वा सातिजति ।।
चूपिचुमंदो लिंबो, पलासं पत्तं, “संफाणियं" ति धोविउं । अहवा - “संफोडिउं" मेलितुमित्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org