SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ५, मूलं-३१७, [भा. १९१८] प [भा.१९१८] थंडिल्ल असति, अद्धाण रोधए संभमे भयासन्ने। दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए। चू-असतित्ति अन्नथंडिल्ल नत्थि, रोहएतं अनुन्नायं, आसन्ने भावा सन्ना ते दूरंन सक्केति गंतुं॥ मू. (३१८) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं करेइ, करेंतं वा सातिजति ।। म. (३१९)जे भिक्खू सचित्त-रुख-मूलसि ठिचा सज्झायं उद्दिसइ, उदिसेंतं वा सातिजति॥ मू. (३२०) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं समुद्दिसइ, समुविसंत वा सातिञ्जिति॥ मू. (३२२)जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं वाएइ, वाएंतं वा सातिजति।। मू. (३२३) जे भिक्खू सचित्त रुखमूलंसि ठिच्चा सज्झायं पडिच्छति पडिच्छंति वा सातिजति। मू. (३२४) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिचा सज्झायं परियट्टेइ, परियडेतं वा सातिजति ॥ - चू-अनुप्पेहा धम्मकहा पुच्छाओ सज्झायकरणं । उद्देसो अभिनव अधीतस्स, अथिरस्स समुद्देसो, थिरीभूयस्स अनुन्ना। सुत्तत्थाण वायणं देति, सुत्तमत्थं वा आयरियसमीवा पडिपुच्छति, सुत्तमत्थं वा पुव्वाधीतं अब्भासेति परियट्टेइ। [भा.१९१९] सच्चित्त-रुक्ख-मूले, उद्देसादीनि आयरे जो तु। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। [भा.१९२०] बीयंजोगागाढे, सागर मते व असति वोच्छेदो। एतेहिं कारणेहिं, उद्देसादीनि कप्पंति ।। चू-जोगो आगाढो, इह वसहीए असज्झायं, तेन रुक्खमूले उद्देसातीणि करेज्ज । अहवा - वसहीए सागारियं, रहस्स सुत्तं वा, अपरिणया बहू ताहे बाहिं गम्मति । मतो वा सो जस्स पासतो तं गहियं, वसहीए य असज्झातियं ताहे अज्झयणट्ठा बाहिं रुक्खमूलातिसु अब्भसेज, आसन्ने वा मतं, वोच्छेदो नाम एगस्स तं अस्थि सो वि अतिमहल्लो ताहे वसहि असज्झातिते बाहिं रुक्खमूलादिसु करेंति तुरिता ।। मू. (३२५) जे भिक्खू अप्पणो संघाडि अन्नउस्थिएण वा गारथिएण वा सागारिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिञ्जति ।। चू- अप्पणो अप्पनिजं, संघाडी नाम सवडी सण्हसति त्ति काऊणं दोहिं अंतेहिं मज्झे य जति अन्नउथिएण ससरक्खातिणा, गिहत्थेण तुन्नागातिणा, संसिव्वावेइ अप्पणेण । [भा.१९२१]निक्कारणम्मि अप्पणा, कारणे गिहि अहव अन्नतित्थीहिं। जे भिक्खू संघाडिं, सिव्वावे आणमादीणि ॥ चू-जति निक्कारणे अप्पणा सिव्वेति, कारणे वा अन्नउस्थिय-गारथिएहिं सिव्वावेति तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy