________________
३९४
निशीथ-छेदसूत्रम् -१-५/३१५ मू: (३१५)जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा ठाणं वा सेजं वा निसीहियं वा तुयट्टणं वा चेएइ, चेएतं वा सातिजति ।।
चू-ठाण काउस्सग्गो, बसहि निमित्तं सेजा, वीसम-हाण-निमित्तं निसीहिया । [भा.१९०९] सच्चित्त-रुक्ख-मूले, ठाण-निसीयण-तुयट्टणं वा वि।
जे भिक्खू चेतीते, सो पावति आणमादीणि॥ [भा.१९१०] हत्थादि पायघट्टण, सहसाऽवत्थंभ अहवऽनाभोगा।
गातुम्हा उस्सासे, खेलादिविगिचणा जंच॥ [भा.१९११] अहि व दारुगादी, सउणग-परिहार-पुष्फ-फलमादी ।
जीवोवघात देवत-तिरिक्ख-मनुया भवे दुट्टा ॥ [भा.१९१२] असिवोम-दुट्ठ-रोधग, गेलन्नऽद्धाण संभम भए वा ।
वसधीवाधातेण य, असती जतणा य जा जत्थ ।। च-असिवेण गहिता अन्नत्थ वसहिं अलभंता रुक्खमूले अच्छंता जा जा रुक्खाओ छाया निग्गता तत्य ठायंति, रुक्खमूले ठिता कागादी निवारेंति, पडमंडवं वा करेंति॥
सेसेसु इमं वक्खाणं[भा.१९१३] रायदुट्ठ-भए वा, दुरूहणा होज्ज छादणट्ठाए।
अहवा वि पलंबठ्ठा, सेसे ठाही पलंबट्ठा॥ चू-"वसहिवाघाएण'' अस्य व्याख्या[भा.१९१४] इत्थी नपुंसको वा, कंधारो आगतो त्ति निग्गमणं ।
सावय मक्कोडग तेन वाल मसगाऽयगरे साणे ॥ चू-गामबहिट्ठा देवकुले ठिताण सुन्नधरे इत्थी नपुंसगोवा उवसग्गेति, खंधावारो वा आगतो तत्थ ठितो, दीविगादिसावयंवापइट्ट, तत्थेव पतितं विगाले कहियं, मक्कोडगा वाराओउमुआणा, तेनगा वा वा रातो आगच्छंति, सप्पो व राति उवसग्गेति, मसगा वा राओ भवंति, अयगरो वा राओ आगच्छति, साणो वा राओ पत्तए अवहरति । एतेहिं वसहिवाघातेहिं निग्गता अन्नवसहि अलभंता सचित्तरुक्खमूले ठाएज्जा । इमा जयणा[भा.१९१५] अपरिग्गहम्मि बाहिं, भद्दगपंते वऽणुन्नविय बाहि ।
अपरिग्गहतो भद्दे वि, अंतो पंते ततो अंतो।। मू. (३१६) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा असनं वा पानं वा खाइमं वा साइमं वा आहारेति, आहरेंतं वा सातिजति ।। [भा.१९१६] सच्चित्त-रुक्ख-मूले, असनादी जो उ भुंजए भिक्खू ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे।। मू. (३१७)जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा उच्चार-पासवर्ण परिवेइ, परिहवेंत वा सातिजति॥ [भा.१९१७] सचित्त-रुकख-मूले, उच्चारादी आयरेइ जो भिक्खू ।
सो आणा अणवत्थं, विराधनं अद्विमादिहिं।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org