SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९३ उद्देशक ः ५, मूलं-३१४, [भा. १९०२] अंतो चउगुरुगं । एतेसुचेव पंतेसु बाहिं मासगुरुं । एतेसु चेव भद्देसुअंतो चउलहुगं । एतेसुचेव भद्देसु बाहिं मासलहुं । एवं उभयलहुं दिव्व-तिरिय-परिग्गहे एवं चेव, नवरं - कालगुरुं। मनुस-तिरिय-परिग्गहे एवं चेव, नवरं - तवगुरुं । दिव्व-मनुय-तिरिए परिग्गहे एयं चेव, नवर - उभयगुरुं । अपरिगहे अंतो मासलहुँ, बाहिं भिन्नमासो॥ [भा.१९०३] एक्केवपदा आणा, पंता खेत्तादि चउण्हमन्नयरं । नर तिरिगेण्हणाहण, अपरिग्गह संजमाताए।। घू-सपरिग्गहं एतेसिं एकेक्कातो पदातो आणा अणवत्यं, मिच्छत्तं विराहणा भवति । तत्य पंतदेवता खित्तचित्तं दित्तचित्तं जक्खाइहें उम्पायपत्तं- एतेसिं चउण्हं एगतरं कुजा । अहवा - उवसग्गाण वा चउण्हं-हासा पओसा वीमंसा पुढोवेमाया एतेसिं एगतरं कुज्जा । नरा गेण्हणादी करेज, तिरिया आहन्न-मारणाती करेज्जा । अपरिग्गहेवि आय-संजमविराधना॥ इमा संजमे[भा.१९०४] हत्यादिपादघट्टण, सहसाऽवत्थंभ अधवऽनाभोगा । गातुम्हा उस्सासो, खेलादिविगिंधणे जंच॥ चू-एतेहिं पगारेहिं खंधस्स पिंडं करेज्ज ॥इमा आयविराहणा[भा.१९०५] अर्हि व दारुगादी, सउणग-परिहार-पुप्फ-फलमादी । जीवोवघात देवत-तिरिक्ख-मणुया भवे दुट्ठा ॥ चू-अर्हि वा दारुगं वा पडति, ढंकातियाण सन्नाए लेवाडिज्जति, पुष्फफलाणं अन्नसिं च खंधेयातियाण जवाणं उवघातो भवति, देवय-तिरिक्ख-मनुया वा दुट्ठा सपरिग्गहापरिग्गहे दहव्वं । एते सपरिग्गहअपरिग्गहेसु दोसा॥ कारणेण य पलोयणं करेजा[भा.१९०६] बितियपय गेलन्ने, अद्धाणे चेव तह यओमम्मि । रायदुट्ठ-भए वा, जतणाए पलोयणादीणि ।। धू-एतीए गाहाए संखेवओ इमं वक्खाणं[भा.१९०७] रायदुट्ठऽभएसू, दुरूहणा होञ्ज छायणट्ठाते । अहवा वि पलंबट्ठा, सेसे छायं पलंबट्टा ॥ धू-रायदुढे बोधिगादिभयेय अप्पणोछायणट्ठा दुरुहंतो पलोएज, अलभंतो भत्तपानं एतेसु चेव पलंबट्ठा पलोएन । सेसा गिलाणादिदारा तेसुनियमा पलंबट्ठा पलोएज्ज ।गिलाणो वा निजंतो छायाए वीसमति त्ति पलोएज ।। "जयणाए"त्ति अस्य व्याख्या[मा.१९०८] अपरिग्गहिते बाहिं, भद्दग-पंते व ऽणुन्नविय बाहिं । अपरिग्गहं तो भद्दे, अंतो पंते ततो अंतो॥ चू-पढमंअपरिग्गहे बाहि, ततो भद्दगपरिग्गहिएसुंअनुन्नविय बाहि, ततोपंतेसुअनुन्नविय बाहि, ततो अपरिग्गहे अंतो, ततो भद्दएसुअनुन्नविय अंतो, ततो पंतेसु अनुन्नवि अंतो॥ Jain Education International ___www.jainelibrary.org For Private & Personal Use Only
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy