SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् - १- ४ / २१८ चू- पुव्वद्धं कंठं । गतो ततियभंगो । इदानिं चउत्थो - "दोण्हं पि" पच्छद्धं । दोहं पि साधुसाधुणीणं उवरिमेसु तिसु भंगेसु जा जयणा सा जहासंभवं सव्वे चउत्थे कायव्वा । गतो चउत्थो भंगो ॥ ३६८ ततिय चउत्थेसु असहू संजती इमं भणाति । [भा. १७७८] आतंक- विप्पमुक्का, हड्डा बलिया य निव्वुया संती । अजा भणिज कायी, जेदृज्जा वीसमामो ता ।। चू- जहा धनेन विप्पमुक्को निद्धणो भवति एवं आयंकविप्पमुक्का हट्टा भन्नति । "हट्टे” ति निरोगा, उवचियमंसा बलिया, सत्थिदिया सुही निव्वुता भन्नति संजमभरोक्कंताण तप्परिचाए जहासुरं विहारो वीसमणं ॥ किं चान्यत् [भा. १७७९] दिट्टं च परामहं च, रहस्सं गुज्झमेकमेकस्स । तं विस्समामो अम्हे, पच्छा वि तवं करिस्सामो ॥ - चू-मुच्छियपडियाए अपाउयसुत्ताए वा वेयणट्टवेलाए उड्डनिवेसणातिसु वा करियासु दिलं, "च" सद्दाओ अणेकसो, परिवत्तणादिकिरियासु पराभट्टं, चसद्दाओ अनेगसो रहस्संगा ऊरुगाती, सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः । अहवा - रहस्सं अरुहं जं गुज्झं तं रहस्सगुज्झं एक्कमेक्कस्स मया तुज्झ ममं पितुमे । पच्छिमेकाले, " अवि” पदत्थसंभावणे "पच्छावि ते पायाया" कारगगाहा || [भा. १७८०] इय विभणिओ उ भयवं, पियधम्मोऽवज्रभीरु संविग्गो । अपरिमितसत्तजुत्तो, निक्कंपो मंदरो चेव ॥ चू- "इय" त्ति एवं | जहा मंदरो वायुना न कंपते एवं परिभोग - निमंतण-वायुणा न कंपि - जते ॥ "पच्छावि तवं करिस्सामो" त्ति भणंति तेन साधुना [भा. १७८१] उद्धंसित्ता य तेणं, सुड्डु वि जाणाविया य अप्पाणं । चरसु तवं निस्संका, तु आसिअं सो तु चेतेति ॥ चू- एवं भणंतीए तीए जो उज्जोता धंसिता उद्धसिता, तेन साहुणा । अहवा - “उद्धंसिय" त्ति- खरंटिया निधम्मे एरिसं दुक्खं अनुभवियं, न वेरग्गं जायं, मया वि साधम्मिणि ति जीवाविया, इहरा मता होतं । सुदु त्ति पसंसा । चसद्दो अतिसयवयणपदरिसणे । अम्हे जाणाविया, चसद्दी ति निद्देसे, त्वया अप्पा उपदेसो "चरसु" पच्छद्धं । “आसिअं" ति निग्गच्छति, तस्मान्निर्गगनं करोतीत्यर्थः ॥ [ भा. १७८२] एसेव गमो नियमा, पन्नवण-परूवणासु अज्जाणं । पडिजग्गंति गिलाणं, साधुं अज्जा उ जयणाए । चू- चउभंगेण पन्नवणा, एकैकभंगस्वरूपेण अक्खाणं परूवणा, "जयणाए" ति ।। 'इमा जयणा संजतीए वि साधुपडियरणे [भा. १७८३ ] सा मग्गति साधम्मी, सन्नि - अहाभद्द-संचरादिं वा । देति य से वेयणयं, भत्तं पानं च पाउग्गं ॥ चू- संचरो हाणिया सोधओ । शेषं पूर्ववत् ॥ कारणा अविधिते वि संजति-वसहिं पविसेज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy