________________
३६६
निशीथ-छेदसूत्रम् -१-४२१८
तिगिच्छाकरणंजयणाए वुत्तं । जति तत्थेव गणधरो तो वच्चेति, अह अन्नहिं गणधरोतो सत्थेण पट्टवेति, सयं वा - नेति॥ [भा.१७६३] निकारणगिंचमढण, कारणगि नेतिं अहव अप्पाहे ।
गमणित्थि मीस संबंधि वञ्जिए असति एगागी॥ चू-जा सा गिलाणा संजती सा जति निक्कारणेण गणातो निग्गता तो चमढेति खरंटेति त्ति वुत्तं भवति । अह कारणिया तो सयं नेति, जाण व सा संयती आयरियाण ताण अप्पाहेति संदिसइ ।जयणाते तो नेति त्ति इमं वक्खाणं "गमनित्थिय" पच्छद्धं । [भा.१७६४] इत्थीहि नाल-बद्धाहि नेइ उस्सग्गओ तयं सो उ ।
मासि त्ति इस्थिपुरिसेहि नाल-बद्धेहि तदभावे ।। [भा.१७६५] तह इत्थि नाल-बद्धाहिं पुरिस अनालेहि नवए भद्देहि ।
तह पुरिसा नालइत्थी, अनालं-बद्धाहि तदभावे॥ [भा.१७६६] संबंधवज्जिय त्ती, अनाल-बद्धमीसीहिं।
तदभावे पुरिसेहि, भद्देहिं अनाल-बद्धेहिं ।। [भा.१७६७] तो पच्छा सुंधएहिं, असइ एतेसिं तो सयं नेति
दूराहि पिट्ठओ, जयणाए निज्जरट्ठिओ।। चू-जया अप्पणा नेति तया इस्थिसत्येणं नालाति-बद्धणं । तस्सासति मीसेणं इस्थिपुरिसेण नालाति-बद्धेण नेति । तस्सासति इत्थीहिं संबद्धाहिं पुरिसेहिं असंबद्धेहिं भद्दगेहिं नेति। तस्सासति इत्थीहिं असंबद्धाहिं भद्दाहिं पुरिसेहिं संबद्धेहिं नेति । तस्सासति इत्थीहिं पुरिसेहिं य "वज्जिय" त्ति असंबद्धेहिं भद्देहिं नेति । तस्सासति पुरिस - सत्येण संबद्धेण नेति ।
तस्सासति पुरिस - सत्येण असंबद्धण भद्दगेण नेति । तस्सासतिपच्छा सत्येण असंबद्धण भद्दगेण नेति । तस्सासति पच्छा एगागी नेति, अप्पणा अग्गतो संजती नासन्ने नातिदूरे पिट्ठओ । एवं जयणाए कारणिगि मेति॥
पढमभंगो गतो । इदानि बितिय भंगो भन्नत्ति। [भा.१७६८] न विय समत्थो सव्वो, हवेज एतारिसग्मि कजम्मि।
कातव्वो पुरिसकारो, समाधिसंधाणणट्ठाए। चू-नाण-दंसण-चरित्ताणं समाधारणं संघणट्ठा पुरिसकारो कायब्बो॥ सो पुण इमेहिं पगारेहिं असहू। [मा.१७६९] सोऊण व पासित्ता, संलावेणं तहेव फासेणं ।
एतेहि असहमाणे, तिगिच्छ जतणाए कातव्वा । चू-मासिय - हसिय - गीय - कूजिय - विविधे य विलवियसद्दे सोऊण नेवत्थियं इत्यि कुचादिएहिं वा अंगावयवेहिं पासित्ता, इथिए वा सद्धिं उल्लावं करेंतो, इस्थिफासेण वा बुद्धो, एतेहिं जो असहू तेन तिगिच्छा जयणाए कायव्वा ॥
साहू असहू गिलाणिं पुच्छति-तुमं किं सहू असहू ? ताहे सा गिलाणी भणाति[भा.१७७०]अविकोविता तु पुट्टा, भणाति किं मंन पाससी नियगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org