________________
उद्देशक : ४, मूलं - २१८, [ भा. १७५६ ]
पयत्तेण गवसणा कायव्वा, तस्स वा गिलाणिस्स अपत्थं जाणिऊण न कायव्वं ॥ [भा. १७५६] किरियातीयं नातुं, जं इच्छति एसणादि जतणाए । सद्भावणं परिणणा पडियरण कधा नमोक्कारो ॥
३६५
- किरिया कीरमाणीए वि जा न पन्नप्पति सा किरियातीता, तमेरिसिं नाउं जं दव्वं इच्छति तं से एसणादिसुद्धं दिजति, असती सुद्धस्स पणगपरिहाणीजयणाए दिजति । सा किरियातीया तहा सद्धाविज्जति जहा अनसनं पडिच्छति, परिन्ना अनासंगं परिन्निणं सव्वं पयत्तेण पडियरति, धम्मं से कहेति, मरणवेलाए य नमोक्कारो दिज्जति ॥
"किरियरस सज्झाए" इमा विधी
[भा. १७५७] सयमेव दिट्ठपाढी, करेति पुच्छंति अजाणतो विज्जं । दीवण - दव्वातिम्मिय, उवदेसे ठाति जा लंभो ॥
चू- सो साधू जई दिट्टपाढी, वेज्जगस्स दिट्ठो पाढो जेण सो दिट्ठपाढी, अधीतवेजक इति यावत् । दीवण त्ति अहं एगागी मा हुज्ज अवसउणं वेज्जस्स दव्व-खेत्त-काल-भावेसु उवदेसे दिन्ने भणाइ जइ एयं न लभामो तो किं देमो, पुच्छति, उवदेसे दिन्ने पुणो पुच्छेति "जइ एयं पिन लभामो" पुणो कहेति, एवं ताव पुच्छति जाव लाभो त्ति, ततो ठायति पुच्छाए ॥
[ भा. १७५८ ] अब्मासे व वसेज्जा, संबद्ध उवस्सगस्स वा दारे । आगाढे गेलने, उवस्सए चिलिमिलि- विभत्ते ।
चू- रातो वसंतस्स इमा विही - अब्मासे असंबद्धे अन्नघरे वा संबद्धेवसति तस्स वा उवस्सगस्स दार बसति । पच्छद्धं कंठं । तं पुण अंतो इमेण कारणेण वसति
[भा.१७५९] उव्वत्तण परियत्तण, उभयविगिंचणट्ट पाणगट्ठा वा । तक्कर-भय-भीरू यव, नमोक्कारट्ठा वसे तत्थ ॥
चू- उव्वत्ताणाति कायव्वं ॥ उभयं काइयसन्ना तस्स विगिंचणट्ठा उट्ठाणे वा असमत्था बोसिरणट्ठा उट्टवेति, तण्हाए वा रातो पाणगं दायव्वं, तंक्करभए वा साहू अंतो वसति, सा वा भीरु, नमोक्कारो वा दायव्वो । एतेहिं कारणेहिं अंतो वसति ॥
[भा. १७६०]धिति-बलजुत्तो वि मुनी, सेखातर - सन्नि - सेजगादिजुतो । वसति परपच्चट्टा, सिलाहणट्ठा य अवराणं ।।
चू- अंतो वसंतो इमे विज्जिते गेण्हति सेज्जातरं, सन्निं सावगं, सेजगो समोसियगो, तेहिं सह अंतो वसति परपच्चयट्ठा अवरे अन्ने साहू, तेसिं श्लाधा भवति ||
जो एवं जहुत्तं विधानं करेति
[भा. १७६१ ] सो निजरा वट्टति, कुणति य वयणं अणंतणाणीणं । स बितिजओ कहेति, परियट्टेगागि वसमाणो ॥
- वद्धं सुगणं । सो निजावगो वसंतो तस्स बितिज्जगस्स धम्मं कहेति । अह एगागी वसति तो परियट्ठेति ।
[ भा. १७६२] पडजग्गिता य खिप्पं, दोण्ह सहू नं तिगिच्छ-जतणाए । तत्थेव गणधरो अन्नहिं व जतणाए तो नेति ।
चू- एवं तेन साधुणा पयत्तेण पडिजग्गिता सा खिप्पं शीघ्रं पन्नता, एवं दोहं सहूणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org