SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ निशीथ - छेदसूत्रम् - १-४/२१८ "वसहिनिवेयणं" एयस्स पयस्स इमा वक्खाणगाहा [ भा. १७४९ ] एतेहिं कारणेहिं, पविसंते निसीहियं करे तिन्नि । ठिचाणं कातव्या, अंतर दूरे पवेसे य ॥ चू- एतेहिं कारणेहिं पविसति तो तिन्नि निसीहियाओ ठिच्चाणं करेति, निसीहियं काउं ईसि अच्छति, "अंतरे "त्ति मज्झे, “दूरे "त्ति अग्गद्दारे, "पवेसे" त्ति वसहिआसन्ने ॥ [भा. १७५० ] पडिहारिते पवेसो, तक्कजमाणणा य जतणाए । लन्नादी तु पदे, परिहरमाणो जतो खिप्पं ॥ चू- जाहे सेजियाए पडिहारितं कथितमित्यर्थः ताहे संजतो पविसति । एवं सो संजतो तं कज्जुंगिलाणिकरणिज्जं व्याख्यातजयणाए वक्खमाणाए य जयणाए समाणणत्ति परिसमाप्ति नयतीत्यर्थः । जता बहूणं मज्झे गिलाणिं पडिजग्गति तदा कारणे विधिपविट्ठो वीसत्थपदं न संभवति । सेसा गिलाणातिपदा जयणाजुत्तो परिहरिमाणो जया पन्नविता भवति तदा खिप्पं अतिकमति, जयणाजुत्तो वा खिप्पं पन्नवेति ॥ aar aaraand sहं गुणेहिं जुत्तो [भा. १७५१] पियधम्मो दढधम्मो, मियवादी अप्पको हल्लो उ । अजं गिलाणियं खलु, पडिजग्गति एरिसो साहू ।। चू-पियं बोल्लेति मियभासी, अप्पमिति अभावे, धणोरूयमातिएहिं न कौतुकमस्तीत्यर्थः ॥ [ भा. १७५२] सो परिणामविहिन्नू, इंदियदारेहि संवरित दारो । जं किंचि दुब्भिगंधं, सयमेव विगिंचणं कुणति || चू- सो इति वेयावच्च करो साहू, परिणमणं परिणामो, विही-विकप्पे नाणी, परिणामविधिज्ञ इत्यर्थः । इंदिया चैव दारा इंदियदारा, तेसविरता स्थगिता निवारिता इत्यर्थः । जंकिं चि काइयसन्नाति दुब्भिगंधं तं अन्नस्स अभावे सो सयं चैव विगिंचति ॥ "अप्पकोउहल्ल" इति अस्य व्याख्या [भा. १७५३ ] गुज्झंग - वयण-कक्खोरु-अंतरे तह थणंतरे दहुं । संहरति ततो दिट्ठि, न य बंधति दिट्टिए दिट्ठि | चू-मृगीपदं गुज्झंगं, वयणं मुहं, उवच्छगो कक्खा, जहा गामाओ अन्नगामो गामंतरं, एयं ऊरुतो अन्नो उरुअंतरं, एवं धणंतरे वि, एतेसु जति दिट्ठिनिवातो भवति तो ततो दिवं संहरति निवर्तयतीत्यर्थः । न च परस्परतः दृष्टिबंधं कुर्वति ॥ "जं किं चि दुब्मिगंधं" अस्य पश्चार्धस्य व्याख्या [भा. १७५४] उच्चारे पासवणे, खेले सिंघाणए विंगिचणता । उव्वत्तण परियत्तण, नंतर निल्लेवण सरीरे ॥ चू- पुव्वद्धं कंठं । उत्ताणयस्स पासल्लियकरणं उव्वत्तणं, इयरदिसीकरणं परियत्तणं नंतगं वत्थं, सरीरं वा जइ छगणमुत्ताइणा लित्तं तं पि निल्लेवेति धोवति त्ति वृत्तं भवति ॥ [भा. १७५५] दव्वं तु जाणितव्वं, समाधिकारं तु जस्स जं होति । नायम्मिय दव्वम्मी, गवेसणा तस्स कातव्या ॥ चू- जस्स रोगस्स जं दव्वं पत्थं गिलाणीए वा जं समाहिकारगं तं जाणियव्वं । तस्स दव्वस For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy