SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं-२१८, [भा. १७४४] ३६३ अंबिल-बीयाणि पीसित्ता मुहमालिप्पति, संजतिवसहीए अप्पगासे ठविजति, विरेओ से दिनति। [भा.१७४४] संथार कुसंघाडी, अमणुन्ने पाणए य परिसेओ। घंसण पीसण ओसध, अद्धिति खरकम्मि मा बोलं ।। घू-संथारगे ठविलति । मइला फट्टा कुसंघाडी, सेसा (तारा) से पाउणिज्जति । अमणुन्नं गंधीलयं पाणीयं, तेन से परिसेओ कञ्जति । अन्ना संजतीओ ओसधं घसंति, अन्नाओ ओसहं पीसंति, अन्नाओकरतलपल्हत्यमुहीओ अद्धितंकरेमाणीओअच्छंति।खरकम्मिय त्तिरायपुरिसा, तेसागतेसुभन्नति- “मा" प्रतिषेधे, “बोलं" ति बोलं, तंमा करेह, एसा पवत्तिणी गिलाणा, न सहति बोलं ति॥ इदानि “असहुस्स चउक्कभयण" त्ति दारं[भा.१७४५]दोन्नि वि सहू भवंति, सो वऽसहू सा व होजतू असहू। दोन्नं पिहु असहूणं, तिगिच्छ-जतणा य कायव्वा ।। चू- पढमभंगे-साधुणी वि सहू, साहू वि सहू । वितीयभगे-साधुणी सहू “सो वऽसहू"त्ति साहू असहू । ततियभंगे - साधुणी असहू, साहू सहू। चउत्थभगे-साधुणी य दो वि असहू । चउसु विभंगेसु तिगिच्छाए जयणा कायव्वा ॥ पढमभंगोताव भन्नति । साधु-साधुणीणं इमा सामायारी[भा.१७४६] सोऊणं च गिलाणिं, पंथे गामे य भिक्खचरियाए। जति तुरितं नागच्छति, लग्गति गुरुगे चतुम्मासे ।। चू- सोऊणं गिलाणी पंथे गामे वा दिवसओ भिक्खावेलाए राओ वा जइ तुरियं गिलाणीतो नागच्छति तो चउगुरुगे सवित्थरे लग्गति॥ ___ जत्थ गामे सा गिलाणी बाहिरेण साहू वच्चति । ताहे गिहिणा भन्नत - तुब्भ गिलाणिस् पडिजागरणा किं कजति ? साहुणा भणियं - सुटु कज्जति । गिहिणा भणियं - जति कजति तो एत्य गामे[भा.१७४७] लोलंती छग-मुत्ते, सोत्तुं घेत्तुं दव्वं तु आगच्छे । तूरंतो तं वसधिं, निवेदणं छादणऽजाए। चू-एगागी अपणो छगण-मुत्ते लोलंती अच्छति। एवं सोउं ताहे साहूततो चेव दव्वं घेत्तूण आगच्छे संजतिवसहिं । ताहे तीए वसहीए बाहिं ठाति । सेज्जियादिए तीए संजतीए निवेतावेति "बाहिं साधू आगतो" त्ति, गत्तेसु य छादितेसु ताहे साधूपविसति । इमं भन्नति[भा.१७४८] आसासो वीसासो, मा भाहिती थिरीकरण तीसे । धुविउं चीरऽत्थुरणं, तिस्सप्पण बाहि कप्पो य ।। चू- “आसासो" ति अहं ते सव्वं वेयावच्चं करिस्सं । “चीसासो" ति तुमं मम माया वा भगिनी वा वयानुरूवं भणाति । थिरीकरणं ति दृढीकरणं । छगण-मुत्तेण लुलितं तं संजतिं तीसे जे उवग्गहिया चीरा चिटुंति ते पत्थरेति । अभावे तेसिं सो साधू अप्पणगे पत्थरेति । सेसा चीरा छगण - मुत्तेण लुलिता ते वसहीए बाहिं कप्पेति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy