SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ निशीथ-छेदसूत्रम् -१-४/२१८ [भा.१७३८] वीसुं भूओ राया, लक्खणजुत्तो न विजइ कुमारो। पडिनीएहि य कहिते, आहावंती दवदवस्स ॥ चू-सरीराओ वा जीवो, जीवाओवा सरीरं वीसुंपृथग्भूतं राजा मृत इत्यर्थः । अमच्चादिया राजारिहं कुमारंवीणंति "इमो रज्जारिहो"त्ति, जे उत्तमा रज्जारिहा ते निक्खंता, ततो पडिनीएहिं कहियं ते विहरमाणा इहेव अमुगुजाणे संपत्ता, ततो अमच्चातीया निरुत्तं जाणिऊण रायहत्यि रायस्स छत्तं चामरं पाउया खग्गं एवमाति रायारिहं घेत्तुंआधाविउमारद्धा । कहं ? "दुतं दुतं" शीघ्रमित्यर्थः ॥ते पुणइमेण कारणेण ते पडिनीया कहेंति[भा.१७३९] अति सिंजणम्मि वन्नो, य संगती इड्डिमंतपूया य । रायसुयदिक्खितेणं, तित्थविवड्डी यलद्धी य॥ चूअतीव एतेसिं जने लोगे जसो, इमेण रायपव्वइएण राइणो संगतिं करिस्संति, इडिमंता य अमभ्रादिता एयप्पभावेण पूएस्संति, राया एत्थ पव्वयति, अन्ने वि अमन्त्रातीया पव्वयंति, एवं तित्थवुड्डी । तप्पभावेण वत्थअसणादिएहिं य लद्धी । उन्निक्खतेण य एते वन्नाइया न भविस्संति त्ति पडिणीया कहयंति । ते य आयरियसमीवे तिन्नि रायपुत्ता[भा.१७४०] दवण य राइटी, परीसहपराजितो तहिं कोयि। आमुच्छति आयरिए, सम्मत्ते अप्पमत्तोह॥ चू-तं रज्जरिद्धिं एज्जमाणिं पासिय एगो परीसहपराजि आयरियं आपुच्छति - अहं असत्तो पव्वजं काउं ।आयरिएण वत्तव् “सम्मत्ते अप्पमातो कायव्यो, चेतिय-साहूण य पूयापरेण भवियव्वं"॥ बितिओ आयरिएण भणिओ-अजो ! अमच्चातिया आगछंति उन्निक्खावणहेउं, तो तुम ओसराहि किं वा कीरउ? [भा.१७४१] किं काहिं ति ममेते, पडलग्गतणं व मे जढा इड्डी। को वाऽनिट्ठफलेहिं, चलेहिं विभवेहि रज्जेज्जा ।। चू- किं अमच्चाति म कार्हिति, जहा पडे लग्गं तणं विधुब्बति एवं मए वि इट्टी विधूता, मा तुब्भे बीहेह, रज्जस्स विसयाण भुत्ताण फलं नरओ, चला अधुवा, तेसु को रागं करेज्ज ? उत्तरमहुरवणिजवत्। बितितो धितिधणियबद्धकच्छो पागडोचेवसव्वे उवसग्गे जिणित्ता संजमं करेति ॥ तं रजरिद्धिं एजमाणिं दटुं सोउं वा[भा.१७४२]ततिओ संजम-अट्ठी, आयरिए पणमिऊण तिविधेणं । गेलन्न नियडीए, अजाणमुवस्सयमतीति ।। चू-ततिओ रायुत्तोतिविधेणं ति मणोवातिकाएहिं । गेलन्नं नियडी अयिगेलन्नेण संजतीण उवस्सयं अतीति॥ [भा.१७४३] अंतद्धाणा असती, जति मंसू लोय अंबिली-बीए । पीसित्ता देंति मुहे, अप्पगासे ठवंति य विरेगो।। चू-जति मंतो अंजणं वा अंतद्धाणियं वा अस्थि तो अंतद्धितो कज्जति, अह अंतद्धाणस्स असति ताहे संजतविसहिं निजति “जति मंसु" त्ति-जति स्मश्रु अस्थि तो लोओ कजति, ताहे Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy