________________
३५४
निशीथ - छेदसूत्रम् - १-४/२१८
वरि नित्तण्हो निरणेहो आसि । अलक्खणो वा सो अभाग्यानि अपुण्याणि तानि जो घरेति सो अभागधेयो, नयाहं निरगुणा, तहा वि मम सो नित्तण्हो, एतेहिं दोसेहिं "अज्जो” ति आमंतणे । अहवा - किं निउत्ताए सराहिजति ? तुब्भे वि नाहिह । “अवस्स”त्ति निद्धारणत्थे संदेहत्थे वा ॥ ताए पुच्छिओ सो वि दुद्धरो इमं भणति -
[ भा. १६८७ ] इट्ठ-कलत्त-विओगे, अन्नम्मि य तारिसे अविचंते । महतरय - पभावेण य, अहमवि एमेव संबंधो ॥
- इटुं पिय घनं कलं यस्मात् सर्व अत्ते गृण्हाति तस्मात् कलत्तं, सा य भारिया, तस्स वियोगे । अन्नंच तारिसं नत्थि । महत्तरो य मे नेहपरो, तेन अहमवि पव्वइतो । “एमेव" त्ति जहा तीए अप्पणी सानुरागं चरितं अक्खियं तं एमेव सो कहेति, एवं तेसिं परोप्परसंबंधो भवति ॥
किं चान्यत्
[भा. १६८८] किं पेच्छह ? सारिच्छं, मोहं मे नेति मज्झवि तहेव । उच्छंग - गता व मया, इधरा न वि पत्तियंतो मि ।
चू- सो तं निद्धा दिट्ठीए जोएति ताए भन्नति - किं पेच्छसि ? सो भणाति सारिच्छं, तुमं मम भारियाते हसिय- जंपिएण लडहत्तणेण य सव्वहा । सारिच्छा । तुज्झ दंसणं मोहं मे नेति, मोहं करेति । अहवा - मोहं नेति उप्पादयति, नज्जति सा चैव त्ति । सा भणाति - जहाऽहं तुज्झे मोहं करेमि, तहा मज्झवि तहेव तुमं करेसि ? केवलं सा मम उच्छंगे मया, इहर ति जति सा परोक्खातो मरंति तो देवाण वि न पत्तियंतो जहा तुमं सा न भवति त्ति ॥
[भा. १६८९] इति संदंसण-संभासणेहिं भिन्नकथं-विरह जोगेहिं । जातरादि-पासण, वोच्छेद दुदिट्ठधम्मे त्ति ॥
चू- "इति" एवार्थे, परोप्परं दंसणेण संभासणेण य एयाहिं य भिन्नकहाहिं विरहो, एगंतं तत्थ जोगेहिं चरित्तभेदो भवति । सेज्जातरो अन्नो वा कोति पासेज, संकातीता दोसा । तस्स वा साहुस्स अन्नरस वा वसहीए अन्नदव्वस्स वा वोच्छेदं करेज्ज । “दुद्दिट्ठधम्मो” त्ति विपरिणामिज । [ भा. १६९०] लिंगेण लिंगिणीए, संपत्ती जो नियच्छती मूढो । निरयाउयं निबंधति, आसायण दीहसंसारी ॥ तो इमे भावे करेज्जा
चू- अहवा - तत्थ [ भा. १६९१]
पयला निद्द-तुयट्टे, अच्छिद्दिट्ठम्मि चमढणे मूलं । पासवणे सचित्ते, संका वुच्छम्मि उड्डाहो ।। [भा. १६९२] पयला- निद्द-तुयट्टे, अच्छि अदिट्ठम्मि चउलहु होंति । सेसेसु विचउगुरुगा, पासवणे मासियं गुरुगं ॥
चू- निसन्नो पयलाति त्ति - जग्गो सुत्तो १ निसन्नो चैव निद्दायि २ सुत्तो सुत्तो तुयट्टेति ३ संथारेतुं निवन्नो अच्छि चमढेति ४ एतेसु पयलादिएसु परेण अदिट्ठे चउलहुं पच्छित्तं । "सेसेसु वि' त्ति परेण एएस चेव दिले एक्केके संकाए चउगुरुअं चेव । निस्संकिते मूलं । जति संजतीणं फलिहंतोग्गहे काइपभूमीवज्रे काइयं वोसिरति तो मासलहुँ ।
पयलत्तं दद्दूण परो इमं चिंतेति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org