________________
३५५
उद्देशक : ४, मूलं-२१८, [भा. १६९३] [भा.१६९३] सज्झाएण नु खिन्नो, आओ अन्नेन जेण पयलाति ।
संकाए होति गुरुगा, मूलं पुण होति निस्संके॥ चू-किं एस संजतो सज्झायजागरेण खिन्नो पयलाइ? आउ" त्ति अहोश्चित् “अन्नेणं" ति सागारियप्पसंगेण? एवं संक-निस्संकाए, पच्छद्धं || सिद्धसेणक्षमाश्रमणकृतागाहा[भा.१६९४] पयला निद्द तुयट्टे, अच्छिमदिट्ठम्मि चउगुरू होति ।
दिढे वि य संकाए, गुरुगा सेसेसु वि पदेसु ॥ चू-पुव्वद्धं गतार्थः । पयलायते परेण दिट्टे व य संकाए चउगुरुगा, निस्संकिते मूलं, सेसेसु विपएसु त्ति । निद्दाइसु संकाए चउगुरुगा, निस्संकिए मूलं ।।
“पासवणे मालियं गुरुगं" ति अस्य व्याख्या[भा.१६९५] अन्नत्थ मोय गुरुगो, संजतिवोसिरणभूमिए गुरुगा।
जोणोगाहणबी, केई धाराए मूलं तु॥ चू-मोयमिति काइयं । संजतीणं जा काइयभूमीत, ताए स जति वोसिरति तो चउगुरुगं। तत्थ य कयाइ कीवस्स अन्नस्स वा बीयणिसग्गो भवे, तं बीयं जति धाराहतं संजतीते जोणिं पविसति तो संजयस्स मूलं ।
केइ आयरिया - धाराए चेव छिक्के मूलमिच्छंति, तहिं डिंडिमे उड्डाहाती दोसा, जम्हा एते दोसा तम्हा नो निक्कारणे संजतिवसहिं गच्छे॥
गतो पढमभंगो । इयाणि बितियभंगो[भा.१६९६] निक्कारणे विधीए वि, दोसा ते चेव जे भणितपुव्वं ।
वीसत्थपदं मोत्तुं, गेलन्नादी-उपरिमेसु ।। चू-जो निक्कारेणे संजतिवसतिं गच्छति, तिन्नि निसीहियाओ करेंतो विधीए पविसति तस्स वि ते चेव दोसा, जे पुब्बि पढमभंगे भणिता । वीरलसउणिदिटुंतेण जे वीसत्यदोसा भणिता, ते मोत्तूण गिलाणाइया उवरिमा सव्वे बितियभंगे वि संभवंति ।। [भा.१६९७] निक्कारमे विधीए वि, तिट्ठाणे गुरुगो जेण पडिकुटुं ।
कारण-गमणे सुद्धो, नवरं अविधीए मास-तिगं। चू-जो निक्कारणे संजतिवसतिगच्छति तस्स तिहाणेनिसीहिकाविधिं पउंजंतस्स विमासगुरुगं भवति । कम्हा जम्हा? पडिकुटुं गमणं । गतो बितियभंगो । इदानिं ततियभंगो- पच्छद्धं । कारणे जो गच्छति संजतिवसतिं सो सुद्धो । नवरं - तिहाणे निसीहियं अकरंतस्स तिमासगुरुं भवति, दोसु ठाणेसु न करेति दोमामगुरुं, एगम्मि ठाणे अकरेंतस्स एगमसगुरुं । [भा.१६९८] कारणतो अविधीए, दोसा ते चेव भणितपुव्वं ।
कारणविधीए सुद्धो, पुच्छत्तं कारणं किं तु ।। चू-कारणे गच्छति, अविधीए पविसतो दोसा ते चेव जे पुव्वं पढमभंगे वुत्ता वीसत्थाती ते सब्वे संभवंति । ततियभंगं अविधिकारो त्ति काउं । गतो ततियभंगो । इयाणिं चउत्थभंगो - पच्छद्धं । कारणे गच्छइ तिहाणे निसीहियाविधिं पउंजतो सुद्धो ।
सीसो पुच्छति - “करणं किं" ? तुसद्दो पादपूरणे ।। आचार्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org