________________
उद्देश : ४, मूलं- २१७, [भा. १६४४]
[भा. १६४४ ] एसण-दोसे व कते, अकते वा जति-गुणे वि कत्येंता । कधयंति असढभावा, एसण- दोरो गुणे चेव ।।
धू- ते पुण उल्लोएण धम्मं कहेंति । एसण- दोसे कते अकते वा जतीणं गुणा खमातिता विविधं कहयंतिश्लाघयंतीत्यर्थः, असढभावा, न दंभेण, न भक्षणोपायनिमित्तं, एसणदोसे साधूण य गुणे कहेंति । इमं च कहेंति -
[ भा. १६४५ ] ठाणं गमणागमणं, वावारं पिंडसोधिमुल्लोयं । जाता नवितुभं, बहुवक्खेवाण कहयामो ॥
चू- जत्थ साहू ठाणे ठिता भिक्खं गेण्हंति, जत्थ वा ठाणे ठितो दायगो ददाति, ठाणं वा स्थापनंएसणदोषमित्यर्थः । गमो आगमो य दायगस्स जहा तहा कहेति, कत्तण, पिंजण कंडणादिए य चाचारे कहेंति, एरिसे गेज्झं, एरिसे वा अगेज्झं, एवं उक्खेवेण पिंडनिजुती कहेंति । इमं च भणाति - जइ वि साहुधम्मं वियाणह तहावि बहुवक्खेवाण विस्सरिहिति अतो अविस्मरणत्थं कहामो ॥
३४७
[भा. १६४६] बालादि परिचत्ता, अकधित्तेणसणादि-गहणं वा । नय कधपबंधदोसा, अध य गुणा-सोधिता होंति ।। किं चान्यत् -
[भा. १६४७] केसिं चि अभिग्गहिता, अनभिग्गहितेसणा य केसिं चि । माहु अवन्नं काहिह, सव्वे वि हु ते जिणाणाए ।
चू- अभिग्गहिया एसणा जिनकप्पियाणं, अनभिग्गहिता गच्छवासियाणं । अन्नोन्नोयरणं दहुं, नो अवन्नवातो भासियव्वो । सव्वे ते जिणाणाए सकल्पत्वात् ॥ ते पुण एसणदोसे कहेंति इमेण विधिणा
[ भा. १६४८ ] बालादि - परिच्चत्ता, अकधितेणेसणादि-गहणं वा । नय कधपबंधदोसा, अध य गुणो सोधिता होंति ।। [भा. १६४९ ] संविग्ग भाविताणं, लोद्धग-दिवंत-भाविताणं च । तू खेत्त काले, भावं च कहेंति सुहुतथं ॥
धू- उज्जयविहारीहिं जे सहा भाविया ते संविग्गभाविया, पासत्थाईहिं जे भाविता ते लुद्धदिट्ठतभाविता । कहं ते पासत्था एवं कर्हेति ? एवं जहा हरिणो तहा साधू, जहा लुद्धगो तहा सावगो । साधू अकप्पियकंउप्पहारातो पलायति ।
पासत्थो सढे भणाति - जेण तेन प्पगारेण सच्चालियादि भासिऊण तुब्भेहिं कप्पियं अकप्पियं वा साहूण दायव्वं, एयं तुज्झ सेयं भवति । कक्खडखित्तं अद्धाणं च पडुच्च साववायं कहति । दुब्भिक्खादिकालं गिलाणादिभावं पडुच्च साववाय कहेंति । एवमादि कारणे मोततुं सेसेसु खेत्तादिसु सुहृत्थं कहेंति उत्सर्गत इत्यर्थः ॥
[ भा. १६५०] संथरणम्मि असुद्धं, दोण्ह वि गेण्हंत-देंतयाणऽहितं । आउर - दिट्टंतेणं, तं चैव हितं असंथरणे ॥
चू- फासुएसणिज्जा असणादिया पत्ता जत्थ लब्धंति जत्थ हट्ठो य तं संयंतम्मि संधरे, अफासुर्य देत- गेण्हंतगाण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org