________________
३४८
निशीथ-छेदसूत्रम् -१-४/२१७ चोदगाह - "तदेवकल्पंतदेवचाकल्पं, कथमेतत् ? आचार्याह -आतुरदृष्टान्तसामर्थ्यात, निरुजस्य विषादिना औषधेन किं प्रयोजनं, सरुजस्स तदेव विषादिकं पत्थं भवति ।। [भा.१६५१] संचइयमसंचइते, नाऊणमसंचयं तु गेहंति ।
संचइयं पुण कजे, निब्बंधे चेव संतरितं ॥ चू-घय-गुल-मोयगाइणाजेअविणासी तेसंचइगा, खीरदहिमादिया विमासीजेतेअसंचइया, ठवणकुलेसुपभूतं नाऊणअसंचइयं गेण्हंति, संचइयंपुण गिलाणकज्जे उप्पन्ने गेण्हंति, अगिलाणो वि सड्ढग-निबंधे गेण्हति, तं पुण "संतरितं" न दिने दिने इत्यर्थः ।।
अपवादस्यापवादमित्युच्यते[भा.१६५२] अहव न सद्धा विभवे, कालं भावंच बाल-बुड्वादी।
नातु निरंतरगहणं, अछिन्नभावे य ठायंति॥ चू-सावगाण सद्धं नाऊण, विपुलं च विभवं नाऊण, कालं च दुभिक्खाइयं, गिलाणभावं च, बालवुड्डाण य अप्पायणं च, एवमाइकज्जेण नाऊण निरंतरं गेहंति, जाव य तस्स दायस्स भावो न वोच्छिज्जति ताव दिज्जमाणं वारयति ।
ठवणकुलेसु गेण्हताण इमा सामायारी[भा.१६५३] दव्वप्पमाण गणणा, कारित फोडित तहेव अद्धा य ।
संविग्ग एगठाणा, अणेगसाहूसु पन्नरसा॥ चू-“दव्वगणणापमाणे' वि दो वि वक्खाणेति[भा.१६५४] असनादि दव्वमाणे, दसपुरिमितभत्तएगमुच्चारो।
सो एगदिणं कप्पति, निक्कंतियओ दरो इधरा ।। चू-तेसुठवणकुलेसुअसणस्स आदिसद्दातोपान-खाइम-साइमस्सयपरिमियापरिमियस्स दव्वस्स मानं साहुणा जाणियव्वं । गणणबारे जत्थ पारिमियं तत्थदसण्हरद्धे एगब्भत्तट्ठी उच्चरेसि एगदिणं साहूण कप्पति, बितियादिदिनेसुजइ गेण्हति तो नेकंतितो होति तम्हा न कप्पति॥ [भा.१६५५] अपरिमिते आरेण वि, दसण्ह उच्चरति एगभत्तहो।
__जं वंजणसमितिमपिट्ठो, वेसणमादीसु वि तहेव ॥ चू- जत्थ पुण अपरिमियं रद्धति तत्थ आरेण वि दसण्हं नव - अट्ठ-सत्तिमादियाण रद्धे एगभत्तट्ठी उच्चरति, सो एगदिणंकप्पदि, सो विअतोपरंनेकंतितो भवति। "खारिय-फोडिय"त्ति दारं । खासे लोणं छुब्भइ कडच्छुते घयं ताविज्जति, तत्थ जीरगादि छुब्भति, तेन जं धूवियं तं फोडियंभवति।व्यंजतेऽनेनेति व्यंजनं,तंच तीमण-माहुरगादिभन्नति।समितिमातलाहणगादि, पिट्ठ उडेरगादि, वेसणं कडुभंडं जीरयं हिंगपत्तसागाति "तहेव" त्ति-जहा असनादियाण तहा एतेसिं परिमियापरिमिताण परिमाणं नायव्वं ॥
एवमुच्चारोय- "अद्ध"त्ति दारं[भा.१६५६] सति कालद्धं नातुं, कुले कुले तत्थ ताहे पविसंति।
ओसक्कणादि दोसा, अलंभे बालादि-हानी य॥ चू- सति विद्यमानं भोजनकालं कुले कुले क्रमेणोक्रमेण वा प्रविसंति, उस्सक्कणातिया य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org