SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३४१ उद्देशक : ४, मूलं-२१६, [भा. १६०९] [भा.१६०९] अद्धाण-ओम-दुढे, एसिं जोगीण सेस पणगादी। असती य अनागाढे, निक्खिव सव्वासती इतरे ॥ चू-अद्धाणे गामानुग्गामिएछिन्नद्धाणे वा जोगं वहंति, ताहे जंएसणिजंतं जोगीण दिज्जति, "सेस" त्ति अजोगवाही ते पणगपरिहाणीए जयंति । फासुएसणिज्जस्स असति जइ सव्वो जोगवाहिणो न संथरंति ताहे अनागाढ-जोगवाहीणं जोगो निक्खिप्पइ । “सव्वासति" नाम सव्वहा एसणिजे अलब्ममाणे इयराणविआगाढझओघओ निस्खिप्पइ । चउभाग-तिभागट्ठाणे वा असंथरणे निस्खेवो । एवं ओमोयरियारायदुद्वेसु वि॥ "जोग''त्ति गयं । इदानि “अजोग" त्ति[भा.१६१०] जेभिक्खु अजोगी तु, निक्कारणकारणा अनापुच्छा। आपुच्छिता व पुणो, अविदिन्नं आतिए विगतिं॥ चू-जेभिक्खूअजोगवाही निक्कारणे विगति जति, कारणे वा अनापुच्छाए भुंजति, कारणे वा अपुच्छिते गुरूहि अदिन्नं भुजति, तिण्ह विमासलहुं ॥ [भा.१६११] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, कप्पति आपुच्छितुं पुचि ।। चू-निक्कारणे भुजंतस्स इमे दोसा[भा.१६१२] विगति विगतिब्भीओ, विगतिगतं जो तुभुंजते भिक्खू । विगती विगतिसहावो, विगती विगतिं बला नेइ॥ चू-घृतादिविगति, बितियविगतिगहणेण कुवाति विगती, एकंतंविगतिकयंजहा विस्संदणं, विगती बागताजम्मि दव्वेतंदव्वं विगतिगतं, जहा दध्योदना।विगतीए भुत्ताए साहू विगयस्सभावो भवति, साय विगती भुत्ता बितियं नरगातियं बला नेति । “कप्पति आपुच्छिउं पुब्बि' तिअस्य व्याख्या[भा.१६१३] इच्छामि कारणेणं, इमेण विगइं इमं तु भोत्तुंजे। एवतियं वा वि पुणो, एवतिकाल विदिन्नमि॥ चू-विनयपुव्वं गुरुं वंदिऊणभणाति-इमेण कारणेण इमं विगति एवतियं पमाणेणंएवतियं कालं तुब्भेहिं अनुन्नातो भोत्तुमिच्छामि । एवं पुव्वं पुच्छिए अनुन्नाए पच्छा भिक्खं पविठ्ठो गहणं करोतीत्यर्थः ॥ [भा.१६१४] बितियपदे आहारो, हवेञ्ज सो चेव कम्मिइ देसे। असिवायी वेगागी, विगतीओ थूर लेभेजा ॥ चू-कम्हि य देसे गामे वा सो चेव दहिखीराति आहारो हवेज, तत्थ विना कारणेणआहारेज, असिवादीहिं वा कारणेहिं एगागी बिगतीओ थूर लंभेजा, आयरियउवज्झाएहिं अणणुन्नाओ . विगतिं भुंजेज्जा । इदानि “पच्चक्खाणे" ति दारं[भा.१६१५] पच्चक्खाते संते, पारमगंतूण अंतरा जो तु। आहारेज्जा विगति, सो पावति आणमादीणि॥ चू-दिवसे देवसियं अनगारपञ्चक्खाए अभिग्गहपञ्चक्खाए वा पारं पज्जवसाणं अगंतूण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy