________________
३४०
निशीथ-छेदसूत्रम् -१- ४/२१६ विगतिआहारेतिअट्ठमे दिवसे निव्वीयं करेति, नवमे दिनेविगतिआहारेति, ताहे जतिनोवसमति ताहे दसमे दिवसे जोगो निक्खिप्पति ।। ___ इदानिं चउत्थ-भंगो । एत्थ वि रसवतिणेहोव्वरमक्खणपमज्जणं तहेव । अतो परं "तिन्नि वि" पच्छद्धं तिन्नि वि तिया नव, एते एगंतरएण निव्वीतितेन नायव्वा । विगती निव्वीतितं । अतो परं अट्ठायंतो सव्वहा जोगनिक्खेवो । पतिदिवसमलब्भंते परिव्वसा वेतव्वगकट्ठियव्वगे वा जोगनिक्खेवो । अहवा - अजोग्ग गिलाणस्स वि खीरातिणा होज कजं, ताहे य सग्गामे मग्गियव्वं, असति सक्खेत्ते परगामे, सक्खेत्ते असति खेत्तबहियातो वि आनियव्यं, सव्वहा अलभते गिलाणो वतितं निजेज॥
"वतिए"त्ति दारं, तत्थिमा जयणा[भा.१६०६] वइगा अयोग-योगी, व अदढ-अतरंतगस्स दिजंति ।
निव्वीतियमाहारोऽसति अंतरविगती व निक्खिवणा ।। घू- “अतरंतगो" गिलाणो, अदढो विणा वि गेलन्नएण जो दुब्बलो, एते जया वइयं दिजंति । अहवा- “अदढ"त्ति अजोगवाहिणो जे अदढसरीरा ते अतरंतस्स धितिजगा दिज्जति। ते पि तत्र बलिनो भविष्यंतीत्यर्थः । जे जोगवाहिणो ते तत्थ वइआए निव्यिमाहारं गेण्हंति, असति निव्वीतियस्स अपजतंवा लब्मति ताहे अंतरंतरा काउसग्गं करेत्तु विगति भुंजंतु।आयरणा पुण ततियभंगविकप्पेण सपर्य सव्वहा वा निव्वीतीए अलभते निक्खिवणा जोगस्स ॥ [भा.१६०७] आयंबिलस्सऽलंभे, चउत्थ एगंगिए व तक्कादी ।
असतेतमागाढे, निक्खवणुद्देस तध चेव॥ चू-तत्य वतिताए आयंबिलवारए आयंबिलस्स अलंभे अभत्तटुं, करेज, जि उववासस्स असहू ताहे तक्काति एवेगंगियं भुंजति । आदिसद्दातो वल्ल-चणग-मुग्ग-मासप्पणियं विलेवी वा कंजियं सागं वा एवमाति-जं निव्वीतियं अलवणं, तं वा भुजति । सलवणं पुण एरोगियं न भवतीत्यर्थः । अनागाढे जोगवाहीण असति इतरे नाम आगाढजोगी ते गिलाणस्स वितिजगा दिजंति, एक्को दो वा अजोगी, तेसिं कप्यिारो दिज्जति, तेसिं जति निव्वीतियं अस्थि तो वहंति, अलब्भंते पुण आगाढ जोग - निक्खेवो । आगाढनागाढाण पुणो उक्खित्तो उद्देसो तहेव जहा गिलाणदारे । एवं वइयाए॥
इदानि “महामहे''त्ति दारं[भा.१६०८] सक्कमाहादीएस, पमत्तदेवा छलेज तेन ठवे।
पीणिजंति व अदढा, इतरे उ वहंति न पढंति ।। चू- “सक्कमहो" इंदमहो, आदिसद्दाओ सुगिम्हादी, जो व जत्थ महामहो, एतेसु मा पमत्तं देवया छलेज्ज । तेन "ठवे" ठवणे त्ति आनागाढजोगनिक्खेवो । किं चान्यत् ? तेसु य सक्कमहादिदिवसेसु विगतिलाभो भवति, ताओ दुब्बलसरीरा भुंजंति, ताहे पीणिज्जंति । बलिनो भवंतीत्यर्थः । इतरे नाम आगाढजोगवाही तेजोगं वहंति, जोगखंधा अच्छंति, न तेसु उद्देसो, न वा पुबुद्दिष्टुं पढंति ॥
इदानि “अद्धाण-ओम-रायदुटुं च तिन्नि विदारे जुगवं वक्खाणेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org