________________
पीठिका - [भा. ४८]
२९
वीरयपरिहीण पवत्तते नाणमादीसु" ॥ जओ य एवं ततो सव्वेसुऽ हीकारो। सेसं कंठं । आयारेत्ति
मूलदारं गतं ॥
इदाणि अग्गे त्ति दारं दसभेदं भण्णति
[ भा. ४९] दव्वोग्गहणग आएस, काल-कम- गणण- संचए भावे । अग्गं भावो तु पहाण - बहुय - उपचारतो तिविधं ।।
पीठिकायां- दारं- १ - " आचार" समाप्तम्
-: द्वारं-२-"अगं" :
चू. नाम-ठवणाओ गताओ । दव्वग्गं दुविहं आगमओ नोआगमओ य । आगमओ जाणए अनुवउत्ते, नोआगमओ जाणगसरीरं भव्वसरीरं जाणगभव्वसरीरवइरित्तं तिविहं । तं च इमं
[मा. ५०] तिविहं पुण दव्वग्गं, सचित्तं मीसगं च अचित्तं । रुक्खग्गदेस अवचितउवचित तस्सेव कुंतग्गे ॥
चू. तिविहं ति तिभेयं । पुण सद्दो दव्वगावधारणत्थं । सचित्तं मीसगं च अचित्तं । पच्छद्धेण जहासंखं उदाहरणा । सचित्ते वृक्षाग्रं । मीसे देसोवचियं नाम देसो सचित्तो अवचियं नाम देसो अचित्तो, जहा सीयग्गी ईसिदभित्तरुक्खग्गं वा । अचित्तं कुंताग्रं । दव्वग्गं गतं ।। इदाणिं ओगाहणग्गं -
[ भा. ५१]
ओगाहणग्ग सासतणगाण, उस्सतचउत्थभागो उ ।
मंदरविवज्जिताणं, जं चोगाढं तु जावतीतियं ॥
चू. अवगाहणमवगाह अधस्तात्प्रवेश इत्यर्थः । तस्सग्गं अवगाहणग्गं । शश्वद्भवंतीति शाश्वताः । नगा पव्वता । ते य जे जंबुद्दीवे वेयड्डाइणो ते घेप्पंति, न सेसदीवेसु । तेसिं उस्सयचउत्थभागो अवगाहो भवति । जहा वेयगुस्स पणवीसजोयणाणुस्सओ तेसिं चउत्थभागेण छजोयणाणि सपादा तस्स चेवावगाहो भवति । सो अवगाहो वेयड्डुस्स भवति । एवं सेसाण वि नेयं मंदरो मेरु तं वज्रेऊण । एवं चउभागावगाहलक्खणं भणितं । तस्स उ सहरसमेवावगाहो। जंवा अनिदिट्ठस्स वत्थुणो जावतियं ओगाढं । तस्स अग्ग ओगाहणग्गं दट्टव्वं । गयं ओगाहणग्गं ।।
[ भा. ५२]
अंजणग- दहिमुखाणं, कुंडल - रुयगं च मंदराणं च । ओगाहो उ सहस्सं, सेसा पादं समोगाढा ।।
- इदाणिं आएसग्गं -
[भा. ५३]
Jain Education International
आदेसग्गं पंचंगुलादि, जं पच्छिमं तु आदिसति । पुरिसाण व जो अंते, भोयण-कम्मादिकञ्जेसु ।।
चू. आदिस्सते इति आदेशो निर्देश इत्यर्थः । तेण आदेसेण अग्गं आदेसग्गं । तत्थुदाहरणं पंचगुलादि । पंचण्डं अंगुलीदव्वाण कम्मट्टिताण जं पच्छिमं आदिस्सति तं आदेसेण अग्रं भवइ । जहा पुव्वं कण्णसं आदिस्सति पच्छा कणिट्ठियं पच्छा नज्झिमं पच्छा पएसिणीं पच्छा-अंगुट्ठयं एवं आइट्ठेसु अंगुट्टओ अग्रं भवति । एवं आदि सद्दातो अन्नेसु वि नेयं । अहवा उदाहरणं 'पूरिसाण' वत्ति पुरिसाण कमट्ठियाण जो अंते आदिस्सति तं आदेसग्गं भवति । आदेसकारणं
For Private & Personal Use Only
www.jainelibrary.org