________________
उद्देश : २, मूलं ११६, (भा. १३६७ ]
संथारगे अन्नाए वा तेणे इमा जयणा ।।
[भा. १३६८] विजादीहि गवेसण, अदिट्टे भोइयस्स व कहेंति । जो भद्दओ गवेसति, पंते अनुसट्टिमादीणि ॥
चू- "विजादीहिं गवेसण " ति अस्य व्याख्या
[ भा. १३६९ ] आभोगिणीय पसिणेण, देवता निमित्तओ वा वि । एवं नाते जतणा, सच्चिय खंतादि जा राया ॥
I
चू- आभोगिनि त्ति जा विजा जविता मानसं परिच्छेदमुप्पादयति सा आभोगिनी । जति अत्थि तो ताए आभोइज्जति - जेण सो गहितो संथारो ।
ww
अहवा - अंगुडफसिणा किज्जति, सुविण - पसिणा वा । खवगो वा देवतं आउट्टेडं पुच्छति । अवितहनिमित्तेण वा जाणंति । एवं आभोगिनिमादीहिं नाते मग्गियव्वे जयणा । सा चेव "जाव खंतादिग्गहिए भणिया भोतिगातादि जा अपच्छिमो राय"त्ति, निवेयणे वि सच्चेव जयण त्ति ॥ "अदिट्टे भोइगस्स व कहेंती" ति अस्य व्याख्या
[भा. १३७०] विज्रादसती भोयादिकहण केण गहितो न याणामो । दीst हु राहत्थो, भद्दी आमं गवेसति य ॥
-
चू- अदित्ति आभोइणिविज्जादीण असति न नज्जति ताहे भोइगादीण कहेंति - संथारगो नको गवेसह त्ति | भोइगो भणाति केण गहिते । साहू भांति - न जाणामो । भोइगो भणति - अणज्रमाणं संथारगं कहिं गवेसामि । साहू भांति - दीहो रायहत्यो । जो भोइतो भद्दगो भवति सो भणाति - सव्वं गवेसामि त्ति भणति, गवेसतिय ॥
२९५
"पंते अनुसट्ठि "त्ति अस्य व्याख्या
[भा. १३७१] जाणह जेण हडो सो, कत्थ व मग्गामि नं अजाणतो । इति पंते अनुसट्ठी धम्म-निमित्तादिसु तहेव ॥
चू- जो पंतो सो भणइ - जाणह जेण हडो ताहे मग्गामि । अहं पुण अजाणतो कुतो मग्गंतो दुल्लुदुल्लेमि अदेशिकात्ववत् इति । एवं भोतिगे भणंते पंते अनुसट्ठी धम्मकहा विजा मंता य प्रोयक्तव्यानि पूर्ववत् ॥
[भा. १३७२] असती य भेसणं वा, भीता भोइतस्स व भएणं । साहित्यदारमूले, पडिनीए इमेहि व छुहेज्जा ।।
चू- असती य अस्य व्याख्या
[भा. १३७३ ] भोइयमादीनऽसती, अदवावेंते व भांति जणपुरतो । बुज्झीहामु सकज्जे, किह लोगमताणि जाणता ।।
Jain Education International
चू-भोतिगमादीणऽसतीते वा भोतिगमादीनऽदवावेंति । "भेसणं व "त्ति अस्य व्याख्यासाधू जणं पुरतो भांति अम्हे लोगस्स नट्टं विनङ्कं पभट्टं जाणामो । अप्पणो कहं न जाणिस्सा
मो । जति अम्हं न अप्प तं संथारगं तो जनपुरतो हत्थे घेत्तुं दवावेमो ॥
अह तुम्हे न पत्तियह ता पेच्छह
[भा. १३७४ ] पेहुण तंदुल पञ्च्चय, भीता साहंति भोइयस्सेते ।
For Private & Personal Use Only
-
www.jainelibrary.org