________________
२९२
निशीथ-छेदसूत्रम् -१-२/११६ घू-अन्नायमदिट्ठपुब्बेसु, अन्नं नामंअन्नं गोयं अन्नं कुल सव्वमण्णमाइक्खति ।जस्थ पुण ते चेव संजयनिया पत्ता तत्थ जइ पुव्वं भीतपुरिसो आसी तो नं ते पेल्लेति, सुटु धाडेति । एरिसं तुभेहिं तया ममावहारियं, इदान से राउले बंधावेमि । अह पुव्वं भीत-पुरिसो भणाति-अहमवि पव्वजाए पराभग्गो, लज्जमाणो तुब्भे न भणामि जहा उन्निक्खिमामि त्ति, लज्जमाणो य घरं न गतोमि । तुब्भेहिं सूंदरं कतं जं मम अह्राए आगया, एत्ताहे गमिस्सामि ।। [भा.१३५२] जा ताव ठवेमि वए य, पत्ते कुड्डादिछेद संगारो ।
मा सिं हीरेज्जवधि, अच्छध जानं निवेदेमि।। चू-किंतुअच्छह जा साहुणो एंति, जे मए वते गहितेतस्संतिते तेसिं चेव पडिनिक्खिवामि, वासुण्णे तेसिं उवकरणहारो भविस्सति एवं उवाएण धरेतिजाव साहुणो पत्ता ।अह तेअनागतेसु साहुसु बला नेउमारद्धा । ताहे भणाति-अंतो उवस्सयस्स जाव ते ठवेमि ताव ठिया होह, ताहे पविसित्ता बारं ठवेति । पत्तेसु साहुसुपडिस्सयसंधि छेत्ता संगारंच काउंनासति । अहवा भणेजा - मा तेसिं सुण्णे उवही हीरेज, तुम्हे रक्खमाणा अच्छह, जाव अहंतेसि निवेएमि, एवं वोत्तु निग्गच्छति । ते य साहू भणाति - मए अमुगेगवेसेजह ।। [मा.१३५३] खंधाराती नातुं, इतरे वि दुयं तर्हि समहिल्लेति ।
अप्पाहेति व सोधी, अमुगं कज्जं दुयं एह ।। चू- इतरे वि साधवो भिक्खाइगया । इतरे वि साधू खंधार-अगणि-तेणगमादी नाउं द्रुतं शीघ्रं तहिति ईशे समुप्पन्ने वसहीए समभिलंति वसहिमागच्छंति । अहवा - समं ति तत्क्षणात् स्कन्धावारादप्रयोजने उत्पन्नमात्रेएवाभिमुखेन वसिहं निलयंति।सो विवसहिपालोभिक्खादिगाणं संदिसति - अमुगं कजं, द्रुतं शीघ्रमागच्छये ति ।।चोदक आह[भा.१३५४] संथारविप्पनासो, एवं सुन विजए कधंचिदवि ।
नासे अविजमाणे, सुत्त अफलं सुण जधा सफलं ।। चू- संथारविप्पनासो एवं सुरक्खिते न विद्यते । एवं नासे अविद्यमाने जं वदह सुत्तं "संथारविप्पनासो' त्ति तं अजुत्तं, अयुक्तत्वात् । सूवमफलं प्राप्त । अथ चेत् सूत्रं सफलं तो जं वदह “एरिसो वसहिपालो'' एव न घटति । एवं ते उभयहा दोसा । एवमुक्ते आचार्याह - सुणह जहा सफलं॥ [भा.१३५५]पडिलेहणमाणयणे, अप्पिणाऽऽतावणणा बहिं रहिते।
तेन-अगणीयाओ, संभम-भय-रठ्ठ-उठाणे॥ चू-पडिलेहणट्ठा बाहिं नीणितो साधू पाद-पुंछणस्स जाव ठितो जहिं सो संथारओ आसि तत्थ जाव बंधे मुयति ताव ओगासं जाव पविसति । “आणयणे"त्ति आनिजतो अंतरा ठवितो वा आणेउं बाहिं, एवं अप्पिणणडाए बाहिं ठविओ निजंतो वा । अंतरा रायपुरिसेहिं रायबलेण वा।आतावणट्ठा बाहिं ठवितो बाहिंसाहुरहितेशून्येत्यर्थः । अहवा-तेणगअगणीयाओएगतरसंभमे अवहितो, बोहितभए वा रझुट्ठाणे वा अवहितो॥ [भा.१३५६] एत्तो एगतरेणं, कारणजातेण विप्पणटुंतु।
जे भिक्खू न गवसति, सो पावति आणमादीणि ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org