________________
उद्देशक : २, मूलं-११६, [भा. १३४६]
२९१ संमञ्जणे आवरिसाणे पाहुडियाए य जहा बलीए जयणा तहेव दट्ठव्वा ।। भिक्खानिमंतितो इस भणाति - [भा.१३४७] अंतर निमंतिओ वा, खंधारे कइतवे इमं भणति ।
किण्णे निरागसाणं, गुत्तिकरो काहिती राया ।। घू-भिक्खानिमंतितो भणाति - अज्ज अम्हाण "अंतर" त्ति उववासो । कइतव-खंधावारे इमं भणति- "किम"ति परप्रश्ने, न इत्यात्मनिर्देशे, आकृष्यत इति आगसणं, तं च दविणं, तं जस्स नत्थि सो निरागसो । गुत्तिं करोती ति गुत्तिकरो, गुत्ती रक्खा भण्णति । स गुत्तिकरो राया अम्हं निरागसाणं किं काहिति ॥साभावित-खंधावारे इमं मणाति[भा.१३४८] पभु-अनु-पभुणो आवेदनं तु पेल्लंति जाव नाणेमि ।
तह वि हु अठायमाणे, पासे जंवा तति नेतुं॥ चू-पभू नाम राया, अनुप्पभु जुवराया, सेनावतिमादिणों वा, आवेदनं तेसिं जाणावणं, अम्हं उवकरणं खंधावारिएहिं धेप्पति पेल्लंति वा ते वसहिं । रायरक्खिया य तवोवणवासिणो भवंति । तं रक्खह अम्हं ताहे रायपुरिसेहं जति रक्खाति तो लढें । अध न रक्खंतिन वा रायाणं विन्नवेउं अवगासो, ते य पेल्लंति, ताहे भणाति - जावोवकरणं निष्फिडेमि ता होह । तह वि अट्टायमाणेसु वसहिनिमित्तं व पेल्लंतेसु एगपस्से उवकरणं काउं रक्खति । अह न सकेति रक्खउं वमालीभूतं, ताहे कप्पं पत्थरेत्ता सव्योकरणं बंधति, बंधेत्ता नीणेति । अह न चएति नेउं बहुं उवकरणं, ताहेदोसुतिसुवा कप्पेसुबंधेत्ताकोल्लगपरंपरएण नीणेति ।अह बहूमिलत्ता हरिउपारद्धा, ताह जंतरति नेउं जं वा पासे आयत्तं ततियं नेति ।। जत्थ अग्गी साहाविओ तत्थ[भा.१३४९] कोल्लपरंपरसंकलियाऽऽगासं नेति वातपडिलोमं।
अच्चल्लीणे जलणे, अक्खादीसारभंडं तु॥ चू-कोल्लुगा नाम सिगाला । जहा ते पुत्तभंडाति थामातो थामं संचारेंता एगं पुत्तभंडं थोवं भूमि नेउं जत्थतंच ते अपच्छिमे पेल्ले पलोएति तत्थ मुंचति, ताहे पच्छिमे सब्बे तत्थ संचारेउं पुणो अग्गतो संचारेति । एवं चेव न अति दूरत्थे अगणिम्मि कोल्लगपरंपरसंकलिया दिलुतेणं, संकलियं वा दोरेण बद्धं जतो आगासं वा तप्पडिलोमं वा ततो नयति । अतीव अच्चत्थं लीनो अचल्लीनो आसन्नमित्यर्थः । अहवा - अतीव रूढो अच्चल्लूढो, एवं अतीव प्रज्वलितेत्यर्थः । प्रदीप्ते ज्वलने किं करोती ति जावतितं तरति तावतियं सारभंडं नीनाति ॥ जत्थ मालवतणा तत्थ[भा.१३५०] असरीरतेणभंगे, जनो पलायते तुजं तरति नेतुं ।
__न वि धूमो न वि बोलं, न दुवति जनो कइतवेणं ।। चू-असरीरे त्तिजे मानुसंन हरंति तारिसे तेणभयभंगे बहुजनेय पलायणे जावतियं उवकरणं नेउं तरति सक्कति तं नेति । कृतकाग्नौ कृतकचारेषु च पश्चार्धेण न वि धूमो दीसति, न या वि जनवोलः, न य जणे द्रवति, सीघ्रं व्रजति । एवं कइतवेणं ति नायव्वं ।।
सण्णायगद्दारे इमं भणति[भा.१३५१] अन्न-कुल-गोत्त-कहणं, पत्तेसु व भीतपुरिसो पेल्लेति ।
पुवं अभीतपुरिसो, भणाति लज्जाए न गतो मि ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org