________________
निशीथ - छेदसूत्रम् - १२/११६
चू-सुण्णवसहीए तिरिक्खजोणिया गोणसुणगमादी, मणुओ रंको छेवडितो वा, पविसित्ता मरेज । तत्थ जति असंजतेणं छड्डावेंति तो असंजतो कायाण उवरिं छड्डेति छक्कायाण विराहणा । अहवा संजमभीतो असंजएण न छट्टावेति, नेच्छति वा असंजतो, ततो अप्पणा चेव छड्डेति । “गरहिय"त्ति काउं उड्डाहो भवति । अह एतिं दोसाणं भीया न परेण अप्पणा वा छड्डेति तो तत्थ अच्छंते कुहियगंधेणं नासारिसाओ जायंति, तं चेव असज्झायं ति काउं सुत्तपोरिसिं अत्थ पोरिसं वा न करेति, तन्निष्फण्णं पच्छित्तं च भवति । लोगो य अवण्णं गेण्हति - असुइया सुसाणेऽच्छंति । तम्मि कलेवरे अच्छंते एते दोसा । इति उपप्रदर्शने । उभयं तिरियमणुया । आएसा नाम पाहुणगा । तेसु जे वडुय-चार भडाण दोसा ते निरवसेसा ।। तिन्नि य दारा गया । इदानिं "वालनिक्केयणे" य दो दारा एगट्ठा वक्खाणेति -
[भा. १३२४] अधिकरणमारणाणी, नितम्मि अच्छंते वाले आतवधो । तिरियी य जहा वाले, मणुस्ससूयी य उड्डाहो ॥
चू-वालो नाम अहिरूपं सप्पादि, सुण्णवसहीए पविसेज्ज । जति साधवो आगया तन्निक्कालेंति तो अधिकरणं भवति । कहं ? हरितादिमज्झेण गच्छेज्जा, मंडूगादि वा इसेज्जा, मारिति वा नीणितो लोगेण । अह एतद्दोसभीता न छड्डेति तो अच्छंते वाले आयवधो, तेन डक्को साहू मरेज्ज, तन्निष्फण्णं च पच्छित्तं भवति । निक्केयणं दुविधं - तिरक्खीणं मणुस्सीण य। तिरक्खीण जहा वाले अधिकरणं मारणं आयवहो य । मणुस्सी जति सुण्णाए वसहीए पवेसेज्जा तो लोगो भणेज - एतेहिं चैव तं जणियं एतीए उड्डाहो । अहनीणिज्ज ति तो अधिकरणं, निरणुकंप त्ति वा उड्डाहो, तं वा चेडरूवं, सा वा वातातवेहिं मरेज्जा । अथवा - सा नीणिचंती पट्टा २छोभ छुभेज - जाह एतेहिं मे जणियं । इदानिं निष्ठुभंति ति उड्डाहो ॥ अथवा
२८६
-
[भा.१३२५] छड्डेऊण जति गता, उज्झमणुजझते होंति दोसा तु ।
एवं ता सुण्णाए, बाले ठविते इमे दोसा ॥
चू- काती अनाहित्थी बहिचारिणी वा साधुवसहीए सुण्णाए पविसित्ता तं चेडरूवं छड्डेत्ता गया । ते साधवो निरणुकंपा जइ उज्झंति तया सिगालादिसु वा खजति, वातावतेसु वा मरेज्जा । अनुज्झंतेसु तम्मि रुअंते असज्झाओ, लोगो वा भणेज - कुतो एवं? जइ वसहीए सुण्णाए पविसित्ता चेडरूवं छडित्तं, रायपुरिसा वा गवेसेज्ज । एवं वित्थारे उड्डाहोब्भवो भवे ॥
सुण्णवसही दोसा । सुण्णवसहीदोसभीता बालं ठवेज्ज, तत्थिमे दोसा[भा. १३२६] बलि धम्मकहा किड्डा, पमज्जणा वरिसणा य पाहुडिया । खंधार अगणिभंगे मालवतेणा व नातीया ।।
[भा. १३२७] अन्नवसतीए असती, देवकुलादी ठिता तु होजा हि । बलिया वरिसादीणं, तारिसए संभवो होज्जा ।।
चू- तत्थ पढमं दारं बलि त्ति । उवदोसो सपाहुडियाए वसहीए न ठायव्वं, ते य साहुणो कारणेण देवकुलमादिसु सपाहुडियाए वसहीए ठिता होज्जा, ते पुण बलिकारया सभावेण वएजा, कयगेण वा । तत्थ सभाविगेण भण्णति
-
[ भा. १३२८] साभावियनिस्साए व आगतो भंडगं अवहरति । नीणाविंति व बाहिं, जा पविसति ता हरंतऽन्ने ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org