________________
२८५
उद्देशक : २, मूलं-११६, [भा. १३१७] [भा.१३१८] भेदो य मासकप्पे, जमलंभे विहाति निग्गतावण्णे ।
बहि-भुत्त निसागमणे, गरह-विनासा य सविसेसा ।। चू-मासकप्पेभेदेयजा विराहणा, जंचतेअद्धाणेखुहपिवासासीउण्ह वा सश्रमंवसहिमलभंता पावंति तन्निष्फण्णं । जं च सो उ दुरूहो विहाति निग्गयाणं अन्नसाहूणं न देज्ज वसहिं । वसहिप्रभावे यजंचते पाविहितिसावयतेणाति । एतेहितो तन्निष्फण्णं । एते भिक्खं हिंडिउं आगताण दोसा । अघ बाहिं भोत्तुंसुत्तपोरिसिं काउं वियाले आगता न लभंति तो चउगुरुगं । राओ घाडिता राओ चेव अन्नं वसहिं मग्गमाणा सविसेसं गरहं पाविति । राओ य अडता तेन-सावय-वालकंटक-आरक्खिएहि तो सविसेसं विनासं पावेंति । अहवा-सो सम्पत्तं पडिचण्णो अनापुच्छाए निग्गता । “आलोइय"त्ति काउंमिच्छत्तं वएज्जा ।। इदानिं वडुय त्ति दारं[भा.१३१९] उण्णं दटुं वडुगा, ओभासण ठाह जति गता समणा।
आगमपवेसऽसंखड सागरि दिन्नं मए दियाणं ।। चू-दुन्नं वसहिं दर्दु वडुएहिं सागारिओ ओभट्ठो । सो सागारिओ भणाति- समणा ठिता? ते भगंति-गता, सुण्णा वसही चिट्ठति । सो भणाति - ठाह, जति गता साहू । ते एवं ठिता साहू य आगया वसहिं पविसंता बडुएहिं निरुद्धा । एवं तेसिं असंखडं नायं । साहू भणंति - “अम्ह दिन्ना" । इतरे भणंति - "अम्ह दिन्ना' । साहू सागारिसमीवे गता भणति - वडुएहि निरुद्धा वसही ।सो भणति-तुझे वसहिं सुण्णं काउंनिग्गया, अतो मए सुण्ण त्ति काउंवडुयाण दत्ता ।।
सेज्जायरी भणति[भा.१३२०] संभिच्चेणं व अच्छह, अलियं न करे महंतु अप्पाणं ।
उड्डंचग अधिकरणं, उभयपदोसंच निच्छूढा ।। चू-संभिच्चेण अच्छह एगट्ठा चेव, अलियवादी अप्पाणं अहं न करेमि, अतो अहं न घाडेमि । तत्थ संभिच्चेणं अच्छंताणं सज्झाय-पडिलेहण-पच्चक्खाण-वंदनादिसु उहुंचये करेज्ज । कुट्टियाओकरेज । तत्थ कोइ असहणसाहू तेहिं सद्धिं अधिकरणं करेज। ते साहूहि वा निच्छूढा, अहाभद्दसेजायरेण वा निच्छूढा, साहुस्स सेजायरस वा उभयस्स वा पदोसं गच्छेज्ज ॥ [भा.१३२१] सागारिसंजताणं, निच्छूढा तेन अगनिमादीसु।
जंकाहिति पउट्ठा, सुण्णं करेंते तमावज्जे ।। चू-पदुट्ठोआउसेज वाहणेज्ज वा गिहाति वाडहेज वा हरेज वा किंचि । अन्नंच असंजएहिं सद्धिं वसंताणं आउजोवण वणियादिदोसा भवंति । साहूहिं सेजातरेण वा निच्छूढा पदोसं गता, जहा वडुया तेनागनिमादिदोसे करेजा । एत्थ उवकरणववहारादिसु जं पच्छित्तं तं सव्वं, सुण्णं करेंतो पावति ॥ "चारण-भडे" दो दारे एगगाहाए वक्खाणेति[भा.१३२२] एमेव चारणभडे, चारण उड्डेचगा तु अधियतरो।
निच्छूढा व पदोसं, तेणागनिमादि जय बहुगा॥ चू-“चार-भडे"त्तिदोदारगता॥इदानिमरणं तिरियमनुयाणंआतेसाय" एतेतिनि दारा एगढे भणाति[भा.१३२३] छड्डणे काउड्डाहो, नासारिसा सुत्तऽवण्णे अच्छंते।
इति उभयमरणदोसा, आदेसजधा बड्यमादी ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org