________________
उद्देश : २, मूल- १०८, [भा. १२१६]
सेज्जासंथारविशेषज्ञापनार्थमाह
[ भा. १२१७ ] सव्वंगिया उ सेज्जा, बेहत्थद्धं च होति संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो तु ॥
चू- सव्वंगिया सेजा, अड्डाइयहत्थो संथारो | अहवा - अहासंथडा सेज्जा अचला इत्यर्थः । चलो संथारतो । अहवा तप्पुरिसो समासो कजति शय्यैव संस्तारकः शय्यासंस्तारक; ॥1 दुविधो
संस्ता
[ भा. १२१८] परिसाडिमपरिसाडी, दुविधो संधारतो उ नायव्वो । परिसाडी वि यदुविधो, अज्झसिर-ज्झसिरो य नातव्वो ।
चू- जत्थ परिभुज्जमाणो किं चि परिसइति सो परिसाडी, इतरो अपरिसाडी । जो परिसाडी सो दुविहो - अज्झसिरोज्झसिरो य ।।
[भा. १२१९] सालितणादि ज्झसिरो, कुसतिणमादी उ अज्झसिरो होति । एगिओ अनेगंगिओ य दुविधो अपरिसाडी ॥
चू-सालितणादी झुसिरो, कुसवप्पगतणादी अज्झसिरो। जो अपरिसाडी सो दुविहो- एगंगिओ अनेगंगितोय ॥
[ भा. १२२० ] एगंगितो उ दुविधो, संघातिय एतरो तु नायव्वो । दोमादी नियमा तू, होति अनेगंगिओ एत्थ ॥
चू- एगंगिओ दुविधो-संघातिमो असंघातिमो य । दुगाति पट्टाचारेण संघातिता कपाटवत्, एस संघातिमो । एगं चैव पृथुफलकं असंघातिमो । दुगातिफलहा असंघातिता, वंसकंबियाओ वा अनेगंगिओ ॥
[ भा. १२२१] एते सामण्णयरं, संथारुदुबद्धे गेण्हती जो तु । सो आणा अणवत्थं, मिच्छत्तं विराधनं पावे ॥
२६७
चू- एतेर्सि संथारगाणं अन्नतरं जो उडुबद्धे गेण्हति सो अतिक्कमे वट्टति, अनवत्थं करेति, मिच्छत्तं जणेति, आयसंजमविराधनं पावति, इमे दोसा ॥
[ भा. १२२२] सज्झाए पलिमंथो गवेसणानयणमप्पिणंते य । झामित-हित-वक्खेयो, संघट्टणमादि पलिमंथो ॥
चू-उडुबद्धे काले निक्कारणे संथारगं गेवसमाणस्स आणेंतस्स पुणो पञ्चप्पिणंतस्स सज्झाए पलिमंथो भवति । कहंचि झमितो हितो वा संथारगसामी अनुण्णवेंतस्स सुत्थत्थेसु वक्खेवो, संसत्ते - तस संघट्टणाति निष्फण्णं, संजमे पलिमंथो य । अह सामी भणेज्जा - "जओ जाणह ततो मे अन्नं देह' ताहे अन्नं मग्गंताणं सो चेव पलिमंथो । पच्छित्तं दाउकामो भेदानाह - झुसिरेतर एतेसु इमे पच्छित्तं । परिसाडिमे परिसाडियअज्जुसिरे मासलहुं झुसिरे, परिसाडी, एगंगिए, संघातिमे, असंघाइमे, अनेगंगितेय, एतेसु चउसु वि चउलहुअ, ज्झामिते हिते वा अन्नं दव्याधिंज्जति, वहतं साहूण दाउ अवहंतयं पवाहेज्ज, ओभासियो वा साहूअट्ठाए आहाकम्मं करेति, आदिसद्दाओ कीडादिवखेवो ॥
· सुत्तादिम गाहा गतार्था रिवकेन दधिमंथनवत्- चोदगाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org