________________
२६८
निशीथ-छेदसूत्रम् -१-२/१०८ [भा.१२२३] एवं सुत्तनिबंधो, निरत्यओ चोदओ यचोदेति ।
जह होति सो असत्यो, तं सुण बोच्छं समासेणं ।। चू-संथारग्गहणं उडुबद्धं अत्थेण निसिद्धं, एवं सुत्तं निरत्ययं, जतो सुत्ते पजोसवणरातिअतिक्कमणंपडिसिद्ध, तंगहिते संभवति । एवं चोदकेनोक्त आचार्याह-जहा सुत्तत्थो सार्थको भवति तहाऽहं समासतो वोच्छे॥ [भा.१२२४] सुत्तनिवातो तणेसु, देसे गिलाणे य उत्तमढे य ।
चिक्खल्ल-पान-हरिते, फलगाणि अकारणज्जाए। चू-उद्धारगाहा । देसं पडुच्च तणा घेप्पेन । [भा.१२२५]असिवादिकारमगता, उवधी-कुच्छण-अजीरग-भये वा ।
अझुसिरमसंधबीएष एककमुहे मंगसोलसगं ।। घू-जो विसओ वरिसारत्ते पाणिएण प्लावितो सो उडुबद्धे उब्मिजति, जहा सिंधुविसए ऊसभूमी वाजहा रिणकंठं,तंअविसातिकारणेहिंगता 'माउवही "कुच्छिसति"त्ति अजीरणभया वातत्थ तणाघेप्पेला । अझुसिरा, असंधिया, अबीया, एगतो मुहा, एतेसुचउसुपदेसुसोलसभंगा कायव्वा । पढमो मंगो सुद्धो। सेसेसु जत्थ झुसिरंतस्थ चउलहुं । बीएसुपरित्ताणतेसु लहुगुरुपनगं । सेसेसु मासलहुं । असंधियापोरवज्जिता ।जेसिं एक्कओ नालाण मुहा ते एक्कतो मुहा।। [भा.१२२६] कुसमादिअझुसिराइं, असंधिबीयाई एक्कओ मुहाई।
देसीपोरपमाणा, पडिलेहा वेहासे ।। चू-पूर्वार्धगतार्थम् । “देसीपोरपमाणा" अस्य व्याख्या[भा.१२२७] अंगुट्ठ पोरमेत्ता, जिणाण थेराण होति संडासो।
भूसीए विरल्लेत्ता, पमज्जभूमी समुक्खेत्तुं ।। घू-पदेसिणीएअंगुट्ठपोरहिताएजेघेपंति तत्तिया जिनकप्पिया न] घेपंति । पदेसिणिअंगुट्ठ अग्गमिलिएसुसंडासो । थेराण संडासमेत्ता घेप्पंति । “पडिलेहा तिन्नि"त्ति अस्य व्याख्या[मा.१२२८] भत्तपरिण्णगिलाणे, अपरिमितसइंतु वट्ट जयणाए।
निकारणमगिलाणे, दोसा ते चेव य विकप्पे ॥ चू.गिलाणभत्तपरिणीणंअत्थुरणट्ठतातणाघेप्पंति। सतित्ति एक्कसिं चेव पत्थरिय अच्छंति, असतिं तु वट्टो वा अच्छति ॥"जयणाए"त्ति अस्य व्याख्या[भा.१२२९] उभयस्स निसिरणट्ठा, चंकमणं वा य वेजकज्जेसु ।
उहितै अन्नो चिट्ठति, पाणदयस्था व हत्यो वा ।। चू- “उभयं"ति काइय सण्णा य तं निसिरणकृताए जति उठेति, कुडिउ वा चंकमणट्टता उदेति, वातविसरणकज्जेण वा उदेति, वेज-कज्जेण वा, एवमाइसु कज्जेसु उट्टेति, अन्नो तत्थ संथारए चिट्ठति । किमर्थम् ? प्राणिदयार्थम् । अहवा- सो गिलाणो, गुरुतो हत्थो संथारे दिज्जति जाव पडिएति, मा आसादना भविस्सति । एतेहिं कारणेहिं उडुबद्धे संयारओ घेप्पेज्ज । एय वनं जइ गेण्हति तो पुव्वुत्ता ते चेव दोसा विकल्पश्च भवति । विकल्पग्रहणा कल्पो प्रकल्पश्च सूचितः॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org