________________
२६२
निशीथ-छेदसूत्रम् -१-२/१०५
बहिं वा निग्गमएण ठिओ, दोसुविघरेसुज्यवाठितो भत्तादी अब्बोच्छिन्नं आनिञ्जति निलतिय तदा सेज्जातरपिंडो त्ति न घेत्तव्वं । "जंतम्मि" पट्टितै तद्दिनमन्नदिण-नीयं वा सव्वं घेप्पति, सर्वशब्दस्यातिप्रसंगाद्यप्रायोग्यमित्यर्थः ।। इणमेवत्थं विसेसियमाह[भा.११८८] निग्गमणादि बहिठिते, अंतो खेत्तस्स वजए सव्वं ।
बाहिं तद्दिननीतं, सेसेसु पसंगदोसेणं॥ चू-“दोसुवि"त्ति अस्य व्याख्या-सेज्जातरो निग्गमएणखेत्तस्सअंतो बहिं तावठितो, अंतो ठियस्स तद्दिननीअमननदिननीयं वा सव्वं सेज्जातरपिंडउत्तिवज्जते। खेत्तबहिं ठियस्स सेज्जायरो त्तिकाउं तद्दिननीयं सेज्जातरपिंडो।सेसदिननीयंजंपरियासियंतत्य वाउवसाहियंन सेजायरपिंडो, न पुन गेहंति, भद्दातिदोसनिवृत्त्यर्थम् ।।
“अव्वोच्छिन्न"त्ति अस्य व्याख्या :[भा.११८९] ठितो जदा खेत्तबहिं सगारो, असनादियं तत्थ दिने दिने य।
अच्छिन्नमाणिज्जति निजते वा, गिहा तदा होति तहिं विवजं ।। चू-खेत्तबहिठियस्स सेजायरस्स असनादी तं दिने दिने अव्वोच्छिन्नं आनिञ्जति घराओ, ततो यघरं निजति तदा सव्वं वाणिज्जं ।। “सव्वं जंतम्मि" अस्य व्याख्या[भा.११९०] बाहिठितपट्टितस्स तु, सयं च संपत्थिता तु गेण्हति ।
तत्य तु भद्दगदोसा, न होति न य पंतदोसा तु॥ चू-खेत्तबहिट्ठतो जाए वेलाए संपट्टितो तद्दिनमन्नदिननीतं वादेंतस्स सव्वं घेप्पति, सयं वा साहुणो पट्टिता सव्वं गेण्हंति, न य तत्थ भद्दपंतदोसा भवंति, पुनर्गहणाभावादित्यर्थः ।। खंधेसंखडि-अडवी तिन्नि विएगगाहाते वक्खाणेति[भा.११९१] अंतो बहि कच्छ-पुडादि ववहरंते पसंगदोसा तु ।
देउल झण्णगमादी, कट्ठादऽडविंच वच्चंते॥ चू-सेज्जातरो खेत्तस्स अंतो बहिं वा गहियलंजो कच्छपुडओ होउं-कक्खपदेसे पुडा जस्सस कच्छपुडओ-“गहिओभयमुत्तोलि"त्ति वुत्तं भवति, संबलंजेणववहरंतोसाहूणंजइदधिखीरादि दवावेति, जइ खेत्तंतो बहिं वा जनवदसामण्णं पत्तेयं वा संखडिं वा करेजा: देवउलजण्णगतलागजण्णगादि एत्य वा देज्ज अडविंवा कट्ठच्छेदणादि निमित्तं गहिय-पच्छयणो गच्छंतो अंतो बहिं वा खेत्तस्स देज्ज, एतेसुतिसु वि सेज्जातरपिंडनिद्धारणत्थं भण्णति ।। [भा.११९२] तद्दिनमन्नदिनं वा, अंतो सागारियस्स पिंडो तु ।
सव्वेसुबाहि तद्दिण, सेसेसुपसंगदोसेणं॥ धू-तिसुविखेत्तमंतरे तद्दिनमन्नदिनं वा नीयं सव्वं सेजायरपिंडोभवति । “सव्वेसु"त्ति खंधसंखडिअडविद्दारेसुबाहिं खेत्तस्सतद्दिणसंतयंसेज़ायरपिंडो, सेसदिनसंतयंन पिंडो।पसंगदोसा पुन नघेप्पति ।असतीय घरम्मि सोचेव"त्ति अस्य व्याख्या-"असति''त्ति सयंसपुत्तबंधवो घरे नस्थि त्ति अन्नविसयट्टितो वि सो चेव सेञातरो “अन्नविसयट्टितस्स वा सो चेव घरे पिंडो" एसेवत्थो भण्णति॥ [भा.११९३]दाऊण गेहं तु सपुत्तदारो, वाणिज्जमादी जदि कारणेहिं । तंचेव अन्नं च वदेज देसं, सेजातरो तत्थ स एव होति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org