SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उद्देश : २, मूलं - १०५ [ मा. ११८२ ] २६१ धू- अस्या पश्चार्धस्य तावत् पूर्व व्याख्या-पभुम्मि पउत्थे जा जेट्ठतरी भज्जा तमगुण्णवेंति । तस्सासति अनुजेद्वाती । जस्स वा सुतो जेट्टो । अपुत्तमाया वि जा पभू तं वा अनुण्णवेंति ॥ इणवत्थं किंचि विसेसियं भण्णति [ भा. ११८३ ] तम्मि असधीणे जेट्ठा, पुत्तमाता व जाव से इट्ठा । अध पुत्तमायसव्वा, जीसे जेट्ठो पभू वा वि ॥ चू-तम्मि धरसामिए असहीणे पवसिते जा जेट्ठा पुत्तमाता सा अनुण्णविज्जति । अह दो वि जैट्ठा पुत्तमाताओ यजा इतरा सा अनुण्णविज्जति । अह सव्वातो जेट्ठाओ, सपुत्ताओ, इट्ठाओ य तो जीसे पुतो जेट्ठी सा अनुण्णविज्जति । अह जेट्ठो वि अप्पभु तो कणिट्टयपभूमाता वि अनुण्णविज्जति । अहवा जेा वा अजेट्ठा वा पुत्तमाता इतरा वा जीए दिन्न नातिक्कमति तमणुण्णवेति । एसा अनुण्णवणा । इमा पिंऽगहणे विही [ भा. ११८४ ] असधीणे पभुपिंडं, वज्रंती सेसएसु भद्दादी । साधी जहिं भुंजति, सेसेसु व भद्दपंतेहिं ॥ - असहीणे सेज्जातरे जा पभुसवित्तिणी तीए पिंडं वज्रेति । सेस सवित्तिणि- घरेसु न सेज्जातरपिंडो, भद्द - पंतदोसनिमित्तं तेसु वि परिहरति । अहवा साहिणो सेज्जातरी तो जत्य भुंजति तत्थ वज्रणिज्जो, सेसेसु न पिंडो, दुदोसाय परिहरति । एवं पच्छद्धं गाहाते वक्खाणियं । इदानिं पुव्वद्धं वक्खाणिजति "एगे महाणसम्मि एगतो उक्खित्त सेसपडिणीए " त्ति । इमा भंगरयणाएत्थ रद्धं, एत्थ भुत्तं । एत्थ रद्धं, वीसुं भुत्तं । वीसुं रद्धं, एगत्थ भुत्तं । वीसुं रद्धं, वीसुं भुत्तं । एक्के महाणसम्मि एक्कतो त्ति एगओ रद्धं, एगओ त्ति भुत्तं, एस पढमभंगो । उक्खित्तसेसपडिनीते त्ति उक्खित्तं अतिनीयं भोजनभूमीए वीसु रद्धं । एस ततियभंगो | बितिय चउत्था भंगा अवज्जणिज्ज त्ति काउं न गहीता ॥ एतेसु भंगेसु इमा गहणविधी [भा. ११८५ ] - एगस्थ रंधणे भुंजणे य वज्रंति भुत्तसेसं पि । एमेव विसू रद्धे भुंजंति जहिं तु एगट्ठा ॥ - पढमभंगे भुत्तसेसं घरं पडिनीयं तं पि वज्रेति, "एमेव विसू रद्धे"त्ति ततियभंगे वि एवं चेव । एवं असहीणे भत्तारे ।। साहीणे पुण इमो विही [भा.११८६] निययं च अनिययं वा, जहिं तरो भुंजती तु तं वज्रं । सेसेसु न गेण्हंती, संछोभगमादि पंता वा ॥ धू-नितियं एगभजाए घरे दिने दिने भुंजति, अनितियं वारएण भुंजति । एवं नितियं अनितिय वा जहिं सेज्जातरो भुंजति तं वज्जणिजं, सेसभज्जाघरेसु न सेज्जातरपिंडोतहावि न गेण्हंति, मा भद्दपंतदोसा होज्जा । भद्दो संछोभगाती करेज, पंतो दुद्दिधम्मा निच्छुभेज्ज || सवत्तिणि त्ति गतं । इदानिं "वणिए" त्ति दारं [भा. ११८७] दोसु वि अव्वोच्छिन्ने, सव्वं जंतम्मि जं तु पायोग्गं । खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥ चू-एस पुरातणा दारत्थगाहा । सेज्जातरो वणिज्रेणं गंतुकामो सकोस जोयणखेत्तस्स अंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy