________________
२६०
निशीथ-छेदसूत्रम् -१-२/१०५ वए गोकुले गोवालगधणियसाममं खीरादी, एतेसि पियापुत्तादियाण सरूपं, वक्ष्ये ॥
पितापुत्त त्ति एते दोवि दारा जुगवं वच्चंति । एतेर्सि इमे दारा[भा.११७६] पियपुत्तधेरए वा, अप्पभुदोसा यतम्मि तु पउत्थे।
जेहादि अनुण्णवणा, पाहुणए जं विहिग्गहणं॥ घू-पियपुत्तथेरए वा अस्य व्याख्या[भा.११७७] दुष्पभिति पितापुत्ता, जहिं होंति पभूतोत भणति सव्वे ।
नातिक्कमंतिजंवा, अपहुंच पमुंवतं पुव्वं ।। घू-दुप्पभितिपितापुत्तागंजेपभूदोतिन्निवातेसब्वे अनुण्णवेंति, जंवा पशृंवा नातिकमंति तंपुव्वं अनुण्णवेति ॥ “अप्पभुदोसा य" अस्य व्याख्या[भा.११७८]अप्पभु लहुओ दिय निसि चउ निच्छूढे विनास गरहा य ।
असधीणम्मि पभुम्मितु, सघीण जेट्ठादणुण्णवणा॥ घू-जइ अप्पभुं अनुण्णवेंति मासलहुं, दिया जइ पभू निच्छुब्मति चउलहुं, राओ चउगुरु, राओ निच्छूढा तेन सावएहिं विनासं पावेजा, दिया रातो वा निच्छूढा अन्नतो वसहिं मग्गंता लोगेण गरहिजंति किं वो सुभेहिं कम्मेहि घाडिया । अम्हे वि न देमो । “तम्मि उ पउत्थे जेहादि अनुण्णवणा" अस्य व्याख्या - पश्चाद्धं । पभू पिता जदि असहीणो पविसितो जो जेट्टो पुत्तो सो अनुण्णविज्जति। ततो अनुजेहादि सव्वे वा पभूतो जुगवं ।जंवा जातिक्कमंतितंपुव्वं । एवं बहुभेदे तहा अनुण्णवेति जहा दोसो न भवति ॥ “पाहुणए"ति अस्य व्याख्या[भा.११७९] पाहुणयं च पउत्थे, भणंति मित्तं वनातगं वासे।
तंपिय आगतमेत्तं, भणंति अमुगेण ने दिन्नं ।। धू-पभुम्मि पउत्थे तस्स य "अमरहितो पाहुणओ आगओ सो अनुण्णविनति । अहवा. मित्तो अनुण्णविज्जति । स्वजनो वा से अनुण्णविजइ । तं पि य प{ आगयमेत्तं एवं भणंति - अम्हट्ठा गो अमुगेण दिन्नो । सो य इनामग्गहणे कते न धाडेति ॥अप्पभुम्मिइमा विधी[भा.११८०] अप्पभुणा तुविदिन्ने, भणंति अच्छामुजा पभूएति ।
पत्ते तु तस्स कहणं, सो तुपमाणं न तेइतरे ॥ धू-अप्पभू अनुण्णविओ भणति-अहं न याणामि, ताहे साहू भणंति-जा पभूएति ता अम्हं ठागंपयच्छ । एवं अप्पभुणापि दिन्ने अच्छंतिआगते पहुम्मितस्स जहाभूतं कहेंति, कहिए तो सो घाडेतिवा देतिवास तत्र प्रमाणं भवति, नतेइतरे-अप्पभुणोप्रमाणमित्यर्थः॥"जे विहिगहणं" ति-जं विहीते गहण तं अनुष्णातं अविहि-गहणं नाणुन्नायं। [भा.११८१] इति एस अनुण्णवणा, जतणा पिंडो पभुस्स वजो तु।
सेसाणं तु अपिंडो, सो चिय वजो दुविधदोसा॥ छू-एस अनुण्णवणा, जयणा भणिया।इदानि सेजातरपिंडजयणा-जोपभूतस्स सेज्जातरो त्ति काउंघरे भिक्खापिंडो वजो । सेसाणं अपहूण घरेन सेजातरपिंडोतो वि सो वजो, भद्द-पंतदोसपरिहरणत्यं ॥ "पियापुत्त"त्तिगयं । इदानि “सवित्तिणि"त्ति दारं[भा.११८२] एगे महाणसम्मी, एगतो उक्खित्त सेसपडिणीए।
जेहादि अणूण्णवणा, पउत्थे सुतजेट्ठ जावपभू॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org