________________
निशीथ-छेदसूत्रम् -१-२/१०२ __ अविगिचणारिहे वा जवणिज्जगिलाणमायरिए । [भा.११२१] जं होज अभोज्जं जं, चऽणेसियं तं विगिंचणरिहं तु।
विसकयमंतकयं वा, दवविरुद्धं कतं वा वि॥पूर्ववत् ।। मू. (१०३) जे भिक्खु मणुण्णं भोयणजायं पडिगाहेत्ता बहुपरियावन्नं सिया, अदूरे तत्य साहम्मिया संभोइया समणुना अपरिहारिया संतापरिवसंति, ते अनापुच्छियाअनिमंतिया परिहवेति, परिहवेतं वा सातिञ्जति ।।
-जं चेव सुमिसुत्ते सुब्भिभोयणं वुत्तं तं चेव मणुण्णं । अहवा - भुक्खत्तस्स पंतं पि मणुण्णं भवति।अट्ठम-छट्ट-चउत्थ-आयंबिलोगासणियाणओमच्छगपरिहाणीए हिंडताणं असहू, सहूण जहाविधीए दिनुचरियं । बहुणा प्रकारेण परित्यागमावन्नं बहुपरियावन्नं भण्णति । न दूरे अदूरे आसण्णमित्यर्थः । “तत्थ"त्ति स्ववसघीए स्वग्रामे वा संभुंजते संभोइया, समणुण्णा उज्जयविहारी।
चोदगाह-संभोइयगहणातोचेव अपरिहारिगहणं सिद्धं, किं पुणो अपरिहारिगहणं? आचार्याह - चउभंगे द्वितीयभंगे सातिचारपरिहरणार्थं । “संत" इति विद्यमानः । [भा.११२२] जंचेव सुब्मिसुत्ते, वुत्तं तं भोयणं मणुण्णंतु।
अहवा वि परिब्भुसितस्स मणुण्णं होति पंतं पि॥ धू- “परिभुसितो" बुभुक्षितः । शेषं गतार्थम् ।। आचार्यो विधिमाह[भा.११२३] जावतियं उवयुजति, तत्तियमेत्ते तु भोयणे गहणं ।
अतिरेगमणट्ठाए, गहणे आणादिणो दोसा ।। चू-परिमाणतो जावतित्तं उवउज्जति तप्पमाणमेव घेत्तव्यं । अतिरेगं गेण्हते लोभदोसो, परिट्ठावणियदोसो य, आणाइणो य दोसा, संजमे पिपीलियादी मरती, आयाए अतिबहुए भुत्ते विसूचियादी, तम्हा अतिप्पमाणं न घेत्तव्वं ।। चोदग आह[भा.११२४] तम्हा पमाणगहणे, परियावण्णं निरत्ययं होती।
अधवा परियावण्णं, पमाणगहणं ततो अजुतं ।। घू-तस्मादिति जति प्पमाणजुत्तं घेत्तव्वं तो परियावम्णगहणं नो भवति, सुत्तं निरत्थयं । अह परियावण्णगहणं तो पमाणगहणमजुत्तं अत्तो निरत्यतो।। अह दोण्ह वि गहणं । [भा.११२५] एवं उभयविरोधे, दो वि पया तू निरत्यया होति ।
जह हुंतितेसयत्था, तह सुण वोच्छं समासेणं॥ घू-अहवा- दो वि पदा निरत्यया । आचार्याह - पच्छद्धं ॥ [भा.११२६] आयरिए य गिलाणे, पाहुणए दुल्लभे सहसदाणे।
पुबगहिते व पच्छा, अभत्तछंदो भवेजाहि ।। धू-जत्थ सड्ढाइठवणा कुला नत्थि तत्स्थ पत्तेयं सव्वसंघाडया आयरियस्स गेण्हति । तत्थय आयरिओ एगएगसंघाडगाणीतं गेण्हति, सेसं परिठ्ठावणियं भवति । एवं गिलाणस्स वि सब्बे संदिट्ठा सव्वेहिं गहियं । एवं पाहुणे वि। अहवा-को इसंघाडतोदुल्लम-दव्वखीरातिणा निमंतितो सहसा दातारेण भायणं महंतं भरियं । एवं अतिरित्त । अहवा - भत्ते गहिए पच्छा अभत्तछंदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org