________________
उद्देशक : २, मूलं-१०२, [भा. १११४]
२४९
जे सुभि भुंजित्ता, दुभि तु विगंचणे कुजा ।। घू-सुभि दुभि च भोयणं एक्कतो, पत्तेय वा घेत्तुं जो साहू सुब्भि भोच्चा दुल्भि परिट्टवेति तस्स मासलहुं । इमे य दोसा[भा.१११५] सो आणा अणवत्थं, मिच्छत्तविराधणं तधा दुविधं ।
पावति जम्हा तेणं, दुभि पुव्वेतरं पच्छा ।। [भा.१११६]इमे य दोसा-रसगेहि अधिक्खाए, अविधि सइंगालपक्कमे माया।
लोभे एसणघातो, दितो अज्जमंगूहि ॥ घू-रसेसु गेही भवति । अन्नसाहूहिं तो अहिगं खायति । भोयण-पमाणतो अहिगं खायति। एगओ गहियस्स उद्धरित्तुं सुखं खायति इतरं छड्डेति । कागसियालअखइयं० कारग गाहा । एव अविही भवति ।
इंगालदोसोयभवति। रसगिद्धोगच्छे अधिति अलभतो गच्छाओपक्कमति अपक्रमतीत्यर्थः। मायी मंडलीए रसालं अलभंतो भिक्खागओरसालं भोत्तुमागच्छति। “भद्दकं-भद्दकं भोघा विवण्णं विरसमाहारेत्यादि" । रसभोयणे लुद्धो एसणं पि पेल्लेति ।
एत्थ दिटुंतो-अजमंगूआयरिया बहुस्सुयाबहुपरिवारा मथुरंआगता। तत्थ सङ्केहिं धरिजंति ताकालंतरेण ओसण्णा जाता। कालं काऊण भवणवासी उबवण्णो साहुपडिबोहणट्ठाआगओ। सरीरमहिमाए अद्धकताए जीहं निल्लालेति ।पुच्छिओ को भवं? भणाति-अजमंगूहं । साधू सड्ढा यअनुसासिउंगतो। एते दोसा । पडिपक्खे अजसमुद्दा । ते रसगिद्धीए भीता एक्कतो सव्वं मेलेउं मुंजंति,तंच “अरसंविरसंवावि, सव्वं जेणछडुए"।सूत्राभिहितंचकृतं भवति। “रसगिहि "त्ति अस्य व्याख्या[भा.१११७] सुब्भी दढग्गजीहो, नेच्छति छातो वि भुंजिउंइतरं ।
आवस्सयपरिहाणी,गोयरदीहो उउज्झिमिया ।। धू- “इतरं" दुमि, तं लभंतो वि सुमि भत्तनिमित्तं दीहं भिक्खायरियं अडसि । सुत्तत्वमादिएसुआवस्सएसु परिहाणी भवति । दुब्मियस्स "उज्झिमिया" परिठ्ठावणिया ।। अधिक्खाए" त्ति अस्य व्याख्या[भा.१११८] मणुण्णं भोयणजायं, भुंजंताण तु एकतो।
अधियं खायते जो उ, अहिक्खाए स वुच्चति ।। खू-मनसो रुचितं मनोज्ञं, “भोअणं" असनं, जातमिति प्रकार-वाचकः, साधुभिः सार्द्ध मुंजतः जो अधिकतरं खाए सो अधिक्खाओ भण्णए ।।जम्हा एते दोसा[भा.१११९] तम्हा विधीए भुंजे, दिन्नम्मि गुरुण सेसे रातिणितो ।
भयति करंबेऊणं, एव समता तु सव्वेसि ।। धू-का पुण विही? जाहे आयरियगिलाणबालवुडआदेसमादियाणं उक्कट्ठियं पत्तेयगहियं चा दिन्नं सेसंमंडलिरातिणिओ सुब्भि दुब्मिदव्याविरोहेण करंबेउं मंडलीए भुंजति । एवं सव्वेसि समता भवति । एवं पुब्बुत्ता दोसा परिहरिया भवंति ॥ कारणओ परिहवेना[भा.११२०] बितियपदे दोन्नि वि बहू, मीसे व विगिचणारिहं होज्जा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org