________________
निशीथ - छेदसूत्रम् - १
वच्छल्लेति दारं गतं ॥ इदाणिं पभावणे त्ति दारं- गुरुभणियवयणानंतरमेव चोदग आह- ननु जिणाण पवयणं सभावसिद्धं न इयाणि सोहिअव्वं । गुरू भणइ
[भा. ३१]
कामं सभावसिद्धं, तु पचयणं दिप्पते सयं चेव । तहवि य जो जेहिओ, सो तेण पभावते तं तु ॥
चू. काम सद्दोऽभिधारियत्थे अनुमयत्थे वा, इह तु अणुमयत्थे दट्ठव्वो । सो भावो सभावो सहजभावः आदित्ये तेजोवंत परकृत इत्यर्थः । तेन स्वभावेन सिद्धं प्रख्यातं प्रथितमित्यर्थः । तु पूरणे। प्रइत्ययमुपसर्ग, बुच्चतिजं तं वयणं, पावयणं पवयणं, पहाणं वा वयणं पवयणं पगतं वा चयणं, पत्थं वा वयणं पवयणं । दिप्पते भासते सोभतेत्ति भणियं भवति । सयमिति अप्पाणेण च सद्दो अत्थाणुकरिसणे । एव सद्दो अवहारणे । तह वि यत्ति जइ विय सद्देणावधारियं पवयणं सयं पसिद्धं तहवि य पभावणा भन्नति । च सद्दो जहा संभवं योज्जो । जोगारेण अनिदिट्ठो पुरिसो जेणत्ति अनिदिद्वेण अतिसतेण । अधिको प्रबलो । जोगारुदिट्ठस्स सोगारो निद्देसे । तेगारो वि जेगारस्स निद्देसे। प्रख्यापयि तदिति प्रवचनं ।। अमूढदिट्टिउववूह - थिरीकरण - वच्छल्ल- पभावणाणं सरुवा - भणिता । इदाणिं दिनंता भण्णंति
[भा. ३२]
२२
सुलसा अमूढदिट्टि, सेणिय उववूह थिरीकरणसाढो । वच्छल्लंमि य वइरो, पभावगा अट्ठ पुण होंति ।।
चू. सुलसा साविगा अमूढदिट्ठित्तै उदाहरणं भन्नति । भगवं चंपाए नयरीए समोसरिओ भगवया य भवियं थिरीकरणत्थं अम्मडो परिव्वायगो रायगिहं गच्छंतो भणिओ-सुलसं मम वयणा पुच्छेज्जसि । सो चिंतेति पुण्णमंतिया सा, जं अरहा पुच्छति । तेण परिक्खणा-निमित्तं भत्तं मग्गिता । अलभमाणेण बहूणि काऊण मग्गिता । न दिन्नं, भणति य-परं, अनुकंपाए देभि न ते पत्तबुद्धीए | तेण भणियं जति पत्तबुद्धीए देहि । सा भणति न देमि । पुणो पउपासणं विउब्वियं । सा भणति जइवि सि सक्खा बंभणो तहावि तेन देमि पत्तबुद्धीए । तओ तेण उवसंवारियं । सब्भावं च से कहियं । न दिट्ठी मोहो सुलसाए जाओ। एवं अभूढरिट्ठिणा होयव्वं ।
सेणिओ उववूहणाए दिजति । रायगिहे सेणिओ राया । तस्स देविंदो समत्तं पसंसति । एके देवो असद्दहंतो नगरवाहिं सेणियस्स पुरतो चेल्लगरूवेण अनिमिसे गेण्हति । तं निवारेति । पुणो वाडहियसंजतिवेसेण पुरओ ठिओ । तं अप्पसारियं णेउं उवचरए पेसिऊण धरिता तत्थेव निक्खिविता । सयं सव्वपरिकम्माणि करेति । मा उड्डाहो भविस्सति । सो य गोमडय सरिसं गंध विउव्वेति । तहावि न विपरिणमिति । देवो तुट्टो । दिव्वं देविड्ढि दाएत्ता उववूहति । एवं उववूहियव्वा साहम्मिया । थिरीकरणे आसाढो उदाहरणं
उज्जेनीए आसाढो आयरिओ । कलं करेंते साहू समाहीए निज्जवेति । अप्पाहेति य, जहा-ममं दरिसावं देज्जह। ते य न देंति । सो उच्वेतं गतो पव्वज्जाते । ओहाविओ य सलंगेण । सिस्सेण य से ओही पउत्ता । दिट्ठो ओहावंतो । आगतो। अंतरा य गामविउव्वणं, नट्टियाकरणं, पेच्छणयं, सरयकालउवसंघारो, पधावणं । अंतराय अन्नगाममब्भासतलाग-छ- दारगविउव्वणं, जलमज्झे खेलणं । आयरिओ पासित्ता ठितो । तेहिं समाणं वाणमंतरवसहिमुवगतो । पच्छा छकाइयाते एगमेगस्स आभरणाणि हरिउमारद्धो । पच्छा ते सं दिट्टंता कहयंति । परिवाडीए पढमो भणति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org