________________
पीठिका- [भा. ३२]
२३
जत्तो भिक्खं बलि देमि, जत्तो पासेमि नायगे ।
सा मे मही अक्कमति, जायं सरणतो भयं ।। सो भणति अतिपंडिओ सि, मुंच आभरणाणि । बितिओ विआरद्धो, सो भणति सुणेहि अक्खाणयं ।
जेण रोहंति बीयाई, जेण जीवंति कासगा।
तस्स मज्झे मरीहामि, जायं सरणतो भयं ।। - ततिओ भणति
जमहं दिया य राओ य, हुणामि महु-सप्पिसा । तेण मे उडओ दड्डो, जायं सरणतो भयं ।।
-अहवावग्गस्स मए भीतेण, पावओ सरणं कतो।
तेण अंगं महं दई, जायं सरणओ भयं॥ चउत्थो भणति।
लंघण-पवण-समत्थो, पुव्वं होऊण किण्न चाएसि। दंडलइयग्गहत्थो, वयंस ! किं नामओ वाही।।
अहवा -- जेट्ठामूलंमि मासंमि, मारुओ सुहप्तीयलो । तेण मे भज्जते अंगं, जायं सरणतो भयं ॥
पंचमो भणइजाव वुत्थं सुहं वुत्तं, पायवे निरुवद्दवे । मूलाओ उठ्ठिया वल्ली, जायं सरणओ भयं॥
छट्ठो भणतिजत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं भय णायरया, जायं सरणओ भयं ।।
___ अहवाअभंतगा खुभिया, पेल्लंति बारा जणा। दिसं भयह मायंगा, जायं सरणतो भयं ।।
-अहवाअचिरुग्गए य सूरिये, चेइयथूभगए य वायसे । भित्तीगयए य आयवे, सहि सुहित्ते जणे न बुज्झति ।। सयमेव उ अंमए लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए य तायए, अन्नंदाणि विमग्ग तातयं ।। नवमासाकुच्छिघालिए, सयं मुत्तपुलीसगोलिए। धूलियाए मे हड़े भत्ता, जायं सरणतो भयं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org