________________
पीठिका - [भा. २७]
२१ चू. "खमणित्ति" चउत्थं छटुं अट्ठमंदसमं दुबालसमं अद्धमासखमणं मास-दुमासतिमास-चउमास-पंचमास-छम्मासा। सव्वं पिइत्तरं, आवकहियंवा । “वेयावच्चेति" आयरियवेयावच्चे दसमए । एसिं पुरिसाणं इमेणं वेयावच्चं करेति, असनादिया वत्थाइणा पीढ-फलगसेजा-संयारग-ओसह-भेसजेणय विस्सामणेणय। विनओत्ति नाण-विणओ,दसण-विणओ, चरित्त-विणओ, मण-विणओ, वइ-विणओ, काय-विणओ उवचारिय-विणओ य, एस विणओ सवित्थरो भाणियव्यो जहा दसवेयालिए। सज्झाएत्ति वायणा १ पुच्छणा२ परियट्टणा ३ अनुप्पेहा ४ धम्मकहा ५ यपंचविहो सज्झाओ, आदि सद्दाओजे अन्ने तवभेया ओमोयरियाइ ते धिपति, तहा खमादओय गुणा। जुत्तं ति एतेहिं जहाभिहिएहिं गुणेहिं उववेओ जुत्तो भन्नति जोइति अनिदिट्ठसवोसाहूधेप्पइ।तंसद्देण खमणादिगुणोववेयस्सगहणीपसंसते श्लाघयतीत्यर्थः एस त्ति पसंसाए णिद्देसो । होइ भवति, किं ? उबवूहणा विणओ, णिद्देसवयणं, विनयणं विणओ कम्मावणयणद्वारमित्यर्थः । उववूहण त्ति दारं गयं ॥ इदाणि थिरीकरण त्ति दारं[भा. २८] एतेसुं चिअ खमणादिएसु सीदंतचोयणा जा तु ।
बहुदोसे माणुस्से, मा सीद थिरीकरणमेयं ॥ चू. सीतंतो नाम जो थिरसंघयणो धितिसंपण्णो हट्ठो य न उज्जमति खमणादिएसु एसा सीयणा ।चोयणा प्रेरणा नियेजनेत्यर्थः । तंपुणचोयणेकरेतिअवायं दंसेउंजओ भण्णति-बहुदोसे माणुस्से।दोसा अवाया तेय-“दंडक ससत्य-" गाहा। अहवा जर-सास-कास-खयकुट्ठादओ संपओगविप्पओगदोसेहि य जुत्तं । मा इति पडिसेहे । एवं वयण-किरियासहायत्तेण जं संजमे थिरं करेतित्ति थिरीकरणं सेसं कंठं। थिरीकरणे ति दारं गयं ॥ इदाणिं वच्छल्ले त्ति दारं[भा. २९] साहम्मि य वच्छल्लं, आहारातीहिं होइ सव्वत्थ ।
आएसगुरुगिलाणे, तवस्सिबालादि सविसेसं॥ समाणधम्मो साहमिओ तुल्लधम्मो । सो य साहू साहुणी वा । च सद्दातो खेत्तकालमासज्ज सावगो विधेप्पति। वच्छल्लभावो वच्छल्लं आदरेत्यर्थः । कहं केण वा, कस्स वा, कायव्वं । साहूण साहुणा सव्वथामेण एवंकायव्यं । आहारादिना दब्वेण आहारो आदिजेसितानिमानिआहारादीनि, आदि सद्दातोवस्थपत्त-भेसञ्जोसह-पाद-सोयाब्भंगण-बिस्सामणादिसु य । एवं ताव सव्वेसि साहमियाणं वच्छलं कायव्वं । इमेसिं तु विसेसओ-आएसो-पाहुणओ, गुरु-सूरी, गिलाणोज्वरादिगहितोतओ विमुक्कोवा, तवस्सी विकिट्ठतवकारी, बालो, आदिसद्दातो बुद्दो सेहो महोदरो यः । सेहो अभिनव-पव्वइतो, महोदरो जो बहुं भुंजति । 'सविसेसं त्ति एसिं आएसादिआणं जहाभिहिताणं सह विसेसेण सविसेसं सादरं साहिगयरं सातिसयतरमिति॥
जो एवं वच्छल्लं पवयणे न करेति तस्स पच्छित्तं भन्नति । सामण्णेण साहम्मियवच्छलं न करेतिमासलहु विसेसओ भण्णति[भा. ३०] आयरिए य गिलाणे, गुरूगा लहुगा य खमगपाहुणए।
गुरुगो य बाल-बुड्ढे, सेहे य महोदरे लहुओ॥ चू.आयरिय-गिलाणवच्छल्लंन करेति चउगुरुगा पत्तेयं । खमगस्स पाहुणगस्स य वच्छल्लं न करेति चउलहुगा पत्तेयं । बालबुड्डाण पत्तेयं मासगुरुगो । सेह-महोयराणं पत्तेयं मासलहुगो।
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only