________________
२४२
निशीथ-छेदसूत्रम् -१-२/९७
चू-एतेसिपुव्वपच्छसंथुयकुलाणंअन्नतरंकुलं अपत्तेभिक्खाकाले,अतिक्ते वा भिक्खाकाले पविसत्ति, सो आणादि दोसे पावति ॥ दुविहविराहणा य । तत्थ संजमे इमा[भा,१०७४] सड्डी गिहि अन्नतित्थी, करेज तं पासितुंअकालम्मि।
उग्गमदोसेगरतं, खिप्पं से संजतट्ठाए॥ घू-सड्डी श्रावकः, गिही अधाभद्रकः, रत्तपडादि, पुव्वपच्छसंथुतो वा । एते अपर्याप्त काले पर्यन्त तं दृष्ट्वा उग्गमदोसेगतरं खिप्पं संजयट्ठाए करेज्ज ॥ कहं पुण उग्गमदोसा भवे? [भा.१०७५] पुबपयावितमुदएष चाउलछुभणोदणो व पेज्जा वा।
आसण्णपूवि सत्तुअ, कयण उच्छिण्ण समिमादी । धू- साधू आगमनकालातो पुव्वं तत्तमुदगं साहुणो आगते दलु तम्मि चेव तत्तोदए चाउले छुभेज सिग्घं ओदणं पेजं वा, एवं कम्मं करेज ।आसण्ण पूवियधराओ वा पूर्व किणेन, सत्तू कूर वा किणेजा । सव्वणि वा उच्छिदेज्जा पुव्वो सुअकणिकाए वा समितिमे करेज्ज ।।
कम्म इमं । अतिक्कते[भा.१०७६] एमेव अतिकते, उग्गादी तुसंजमे दोसा।
संकाइ दुविधकाले, कोई पदुट्ठो व ववरोवे ॥ धू-पुत्रद्धं कंठंदुविहकाले अपत्तमवकंतेअकालेत्ति काउं संकति । तेणं चारियं मेहुणढे वा दूतित्तणेण वा, पदुट्टो ववरोवेज वा हणेज वा भत्तोवहिसेजाण वा वोच्छेयं करेज्ज ।। इदानि उपनयनिमित्तमाह... [भा.१०७७] अप्पत्तमइक्कते, काले दोसा हवंति जम्हेते।
तम्हा पत्ते काले, पविसिज्ज कुलं तहास्वं ॥ धू-अप्पत्तमतिकते जम्हा पविसंते एते दोसे पावति तम्हा पते भिक्खाकाले तहारूवं कुलं पविसेज्ज एए विपत्तो तेसिंदरसावन देति, अन्नत्य ठायति । भवे कारणं अवेलाए विपविसेज। [मा.१०७८] बितियपदमणाभोगे, अतिक्कमंते तहेव गेलण्णे ।
असिवे ओमोदरिते, रायदुढे भए व आगाढे॥ धू-अनाभोगो अज्ञानं, सोसाधूनजाणइ एत्य गामेममपुबसंधुता अस्थि, अतो पविसति। अहवा - सो वोलेउमणो सिग्धं दोसिणातिनिमित्तं पविसेज । गिलाणस्स वा तेसु परं लब्मति तंच खीराति अतो पविसति । ओमे अपत्ते दोसीणनिमित्तं अप्फचितो वा अइक्कते संथुयकुलेसु हिंडति । रायदुढे मा दीसिहि ति तेन अकाले हिंडति । बोहिगादिभए वा दोसीणातिधेत्तुंनस्सति, नट्टो वा उस्सूरमागतो गेण्हति ॥अन्नत्य वा आगाढे अनाभोगपविट्ठो इमं विहाणं करेति[मा.१०७९] संथरमाणमजाणंतपविट्ठो कुणति तत्थ उवओगं ।
मा पुव्वुत्ते दोसे करेज्ज इहरा उ तुसिणीओ। धू- जति अजाणतो संथुयकुले पविट्ठो, जति य संथरति तो उवओगं करेति । पुबुत्तदोसपरिहणकृताए सजयट्ठा कीरंतं वारेति परिहरति वा । इहरा असंथरंतो संजयट्ठा कीरंतं दटुंपिन वारेति, तुसिणीओ अच्छति ॥ म. (९८) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा परिहारिए वा अपरिहारिएण सद्धिं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org