________________
२१५
उद्देशक ः २, मूलं-७८, [भा. ८८९] [भा.८९०] अद्धाणे गेलण्णे, ओमसिवे गामाणुगामिमतिवेला ।
तेणा सावय मसगा, सीतं वासं दुरहियासं॥ चू.अद्धाणाओ निग्गतो परिसंतो गामवियाले पत्तोताहे अननुण्णवितं इक्कडाति गेण्हेज, वसहीए वि अननुण्णवियाए ठाएज । असिवगहिताणं न कोतिदेति ताहेअदिन्नंतणसंथारगादि गेण्हेज । गामानुगामं दूइज्जमाणा वियाले गामंपत्ताजइयवसही न लब्मति ताहे बाहिं वसंतु, मा अदत्तं गेण्हंतु, अह बाहिं दुविधा तेणा -- सिंघा वा सावया, मसगेहिं वा खज्जिजति, सीयं वा दुरहियासं, जहा उत्तरावहे अनवरतं वा वासं पडति॥ [भा.८९१] एतेहिं कारणेहिं, पुव्वं उ घेत्तुं पच्छणुण्णवणा।
अद्धाणनिग्गतादी, दिट्टमदिढे इमं होति ॥ घू. एतेहिं तेणातिकारणेहिं वसहिसामिए दिढे अनुण्णवणा, अदिढे अद्धाण निग्गयादि सयणसमोसिगाइ अनुण्णवेत्तुं घरसामिण अदिण्णं उधेत्तुंपच्छा घरसामियमनुष्णवेति ।।
इमेण विहाणेण[भा.८९२] पडिलेहणऽनुण्णवणा, अनुलोमण फरुसणा य अधियासे।
अतिरिचणमिदायण, निग्गमणे वा दुविध-भेदो। चू. “पडिलेह"त्ति अस्य व्याख्या[भा.८९३] अब्भासत्थं गंतूण पुच्छणा दूरयत्तिमा जतणा।
तद्दिसमेत्तपडिच्छण, पत्तम्मि कहिं ति सब्भावं ॥ घू.सो घरसामी जदिखेत्तं खलगंवागतो जति अब्मासे तो गंतुंअनुण्णविज्ञति।अह दूर गतो ताहे संघाडओ नामचिंधेहिं आगमेउं तं दिसं अदूरंगंतुंपडिक्खति आहे सहू (साहू] समीवं ती ताहे सब्भावो कहिज्जति । जहा तुज्झ वसहीए ठियामो त्ति ।।
इदानि तुमं अनुजाणसु । जति दिट्ठदिन्ना तो लटुं । अह से सुवियत्तं न देति वा ताहे अनुलोमवयणेहिं पन्नविज्जति[भा.८९४] अनुसासणं सजाती, सजातिमेवेति तह वितु अद्रुते।
अभियोगनिमित्तं वा, बंधण गोसे य ववहारो॥ चू. जहा गोजाती गोजातिमंडलचुतो गोजातिमेव जाति; आसण्णे वि नो महिस्सादिसु ठिति करेति एवं वयं पि माणुसमेवेमो।जति तहवि नदेतिफरुसाणि वा भणति, ताहे सो फरुसं न भण्णति; अधिया सिज्जइ । जइ तह वि निच्छुभेज ततो विजाए चुण्णेहिं वा वसी कजति, निमित्तेण वा आउंटाविज्जति । तस्सासति रुक्खमातिसु बाहिं वसंतु; मा य तेन समं कलहेतु।
अह बाहिं दुविहभेओ-आय-संजमाण, उवकरण-सरीराण वा, संजम-चरित्ताण वा, पन्नवणं च अतिरिचते लंघतेत्यर्थः । ताहे भण्णति – अम्हे सहामो, जो एस आगतिमंतो एस रायपुत्तो न सहिस्सति एस वा सहस्सजोही सोवि कयकरणो किं चि करणं दाएति; जहा "विस्सभूतिणा मुट्ठिप्पहारेण खंधम्मि कविट्ठा पाडिया" । एस दायणा । तह वि अट्ठायमाणे बंधिउं ठवेंति जाव पभायं । सो य जइ रायकुलं गच्छति तत्थ तेन समाणं ववहारो कज्जति । कारणियाणं अग्गतो भणति - अम्हेहिं रायहियं आचिटुंतेहिं बद्धो । जइ अम्हे बाहिं मुसिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org