________________
१६१
उद्देशक : १, मूलं-१, [भा. ५४०] [भा.५४०] भावंमिठायमाणो, पढमं ठायंति स्वपडिबद्धे।।
तहियं कडगचिलिमिली, तस्सऽसती ठंति पासवणे ॥ चू.भावपडिबद्धाएठायमाणापढमंठयंतिरूवपडिबद्धाए, पुव्य-भणिय-दोसपरिहरणत्यं अंतरे कडयचिलमिली वा अंतरं देंति । "तस्सऽसति"त्ति स्वपडिबद्धाए, तस्स असतीए पासवणपडिबद्धाए। तत्थ वि पुव्वदोसपरिहरणत्थं मत्तए वोसिरिउं अन्नत्थ परिहवें॥ [भा.५४१] असती य मत्तगस्सा, निसिरणभूमीए वापि असतीए।
वंदेण वोलपविसण, तासि वेलं च वजेज्ज ॥ चू.असति पासवणमत्तगस्स अन्नाए वा काइयभूमीए असति “वंदेण" वंदणवोलं गेलं करेंता “विसंति" पविशंतीत्यर्थः । “तासिं" ति अगारीणं वा वोसिरणवेला तं वजेति ।।
पासवणपडिबद्धाएअसतीए सद्दपांडेबद्धाएठायंति। सोयसद्दोतिविहो- भूसण-भासा रहस्ससहो य । तत्थ विपढम इमेसु-- [मा.५४२] भूसणभासासद्दे, सज्झायज्झाण निच्चमुवयोगे।
उवकरणेण सयं वा पेल्लण अन्नत्थ वा ठाणे॥ चू. पढमं भूसणसद्दपडिबद्धाए, पच्छा भासासद्दे । तत्थ पुव्वभणिय-दोसपरिहरणत्थं इमा जयणा भण्णति-समुदिया महंतसद्देण सज्झायं करेंति, झाणलद्धि वा झायंति, एतेष्वेव नित्यमुपयोगं । भूसणभासासद्दपडिबद्धाए ससति, ठाण–पडिबद्धाए वा ठायंति । तत्थ वि पुवभणियदोसपरिहरणत्थं इमा जयणा “उवकरणे" पच्छद्धं । उवगरणं विष्पगिण्णं तहा ठाएंति जहा तेसिं ठाणओ न भवति, सयं वा विप्पगिण्णा होउ पेल्लंति । अन्नत्थ वा ठाणे गंतुं दिवसतो अच्छति ।। ठाणपडिबद्धाए असति रहस्ससद्दपडिबद्धाए ठंति[भा.५४३] परियारसंद्दजयणा, सद्दवते तिविध-तिविध-तिविधेया।
उद्दाण-पउत्थ-सहीणभत्ता जा जस्स वा गरुई। चू. पुरिसेण इत्थी परियारिया पडिभुंजमाणि त्ति वुत्तं भवति, जं सा सदं करेति तत्थ जयणा कायव्वा । “सद्दवए" त्ति सद्दतो तिविहा – उद्दाणभत्तारा पउत्थभत्तारा साहीणभत्तारा य। एवं परूवियासु ठाइयव्वं इमाए जयणाए -- पुव्वं उद्दाणं भत्ताराए थेरीए मंदसद्दाए । ततो एतेण चेव कमेण एतासु चेव थेरीसु मज्झिमसद्दासु। ततो एतेण चेव कमेण एतासु चेव थेरीसु तिव्वसद्दासु।ततो उद्दाणपउत्थपतियास।ततो एतासुचेवजहक्कमेण मन्झिमासुजाव तिव्वसद्दासु ततो एतासुचेव जहक्कमेण तिव्वसद्दसु ।तओ साहीणभत्तरासुथेरीसुमंदसद्दासुजाव तिव्वसदासु [ततो सभोइयासुथेरी मज्झिमासुजहासंखं ।तओ-सभोइयासुतरुणिस्थीसुमंदमज्झिमतिब्बसद्दासु जहसंखं ]
अहवा – “जा जस्स वा गरुगीयं" त्ति - जा इत्थी जस्स साहुस्स माउलहुदियादिया भव्वा सा गरुगी भण्णति । (सा] तं (तां] परिहरति । अहवा “गरुगि"त्ति जो जस्स सद्दो रुचति तिव्वादिगो तेन जुत्ता गुरुगी भण्णति, सो तं तां परिहरति ।। अहवा इणओ कमो अन्नो[भा.५४४] उद्दाणपरिघिया, पउत्थ कण्णा सभोइया चेव ।
थेरीमज्झिमतरुणी, तिव्वकरी मंदसद्दा य ।। [1511
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org