________________
उद्देशक : १, मूलं - १, [भा. ]
१५१
उद्देशक:- १
भणिओ नामनिष्फण्णो निक्खेवो - इदानिं सुत्तालावगनिष्फण्णो निक्खेवो अवसरपत्तो वि सो न निक्खिप्पति । कम्हा ? लाघवत्थं । अस्थि इतो ततियं अनुओगदारं अनुगमो त्ति । चू. तहिं निक्खेत्ते इह निक्खत्तं, इह निक्खित्ते तहिं निक्खित्तं, तम्हा तहिं चेव निक्खिविस्सामि । तं च पत्तं ततियमनुओगद्दारं अनुगमोत्ति । सो यं अनुगमो दुविहो - सुत्ताणुगमो नित्ति अनुगमय । सत्ताणुगमे सुत्तं उच्चारेयव्वं अक्खलियादि गुणोवेयं, निज्जुत्ति अनुगमे तिविहो तं जहा - निक्खेव-निजुत्ती उवोग्घाय- निजत्ती सुत्तफासिय निजुत्तीय । निक्खेवनिजुत्ती आदित्तो आरम्भ - जाव - सुत्तालावगनिष्फण्णो निक्खेवो एत्यंतरा जे च नामाति-निक्खेवा कता ते सव्वे निक्खेव-निजुत्तीए, जे य वक्खाणा । गता निक्खेवनिजुत्ती ।
इदानिं उब्वोघायनिजुत्ती - सा जहा - सामाइयज्झयणे इ माहिं दोहिं गाहाहि अनुगतागाहाओ -
उसे 9 निद्देसे २ अ, निग्गमे ३ खेत ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९, नये १० समोआरणा ११ ऽनुमए १२ ॥ किं १३ कतिविहं १४ कस्स १५, कहिं १६ केसु १७ कहं १८ किच्चिरं १६ हवइ कालं । कइ २० संतर २१ मविरहियं २२, भवा २३ गरिस २४ फासण २५ निरुति २६ ॥ यथासंभव मिहाप्यनुगन्तव्या ।
इदानं सुत्तफासिय-नित्ती - सुत्तं फुसतीति सुत्तफासिया । सा पुम सुत्ते उच्चारिए भवति, अनुच्चारिए किं फुसइ, तम्हा सुत्ताणुगमो जो य सण्णासितो, सुत्तालावगो ठावितो, सुत्तफसिया-निजुत्ती य तिन्नि वि समगं वुच्छंति । तत्थ सुत्ताणुगमे सुत्तं उच्चारेयव्वं अखलिय अमिलिएत्यादि
संहिता य पदं चेव, पयत्थो पयवग्गहो ।
चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥
तत्थ सुत्ताणुगमे संहितासूत्रम्
मू. (१) जे भिक्खू हत्थकम्पं करेइ, करेतं वा साइज्जइ ॥
चू. इदानिं सुत्तालागो भण्णति - "जे" त्ति पदं, “भिक्खु” पयं, “हत्य” पदं, “कम्मं” ति पदं, "करेति" पदं, "करेंतं" पदं, "चा" इति पदं, “सातिजति" त्ति पदं । इदानिं पदत्थो भण्णति
[भा. ४९७] जेत्तिय खलु निद्देसे, भिक्खू पुण भेदणे खुहस्स खलू । हत्थेण जं च करणं, कीरति तं हत्थकम्मं ति ॥
चू. "जे" इति निद्देसे, "खलु" विसेसणे, किं विशिनष्टि ? भिक्षोर्नान्यस्य, “भिदि” विदारणे "क्षुध" इति कर्मण आख्यानं, ज्ञानावरणादिकर्मभिनत्ती ति भिक्षु, भावभिक्षोर्विशेषणे पुनः शब्दः, “हत्थे " ति हन्यतेऽनेनेति हम्तः, हसतिवा मुखमावृत्येति हस्तः, आदाननिक्षेपादिसमर्थो शरीरैकदेशो हस्तोऽतस्तेन यत् करणं व्यापारेत्यर्थः, स च व्यापारः क्रिया भवति, अतः सा हस्तक्रिया क्रियमाणा कर्म भवतीत्यर्थः । “साइज्जति” साइज्जणा दुविहा - कारावणे अनुमोदने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org