________________
निशीथ-छेदसूत्रम् -१. चू. एतेसिंदोसाणजोअन्नतरेणजुत्ती सव्वेहिं वा तम्मंनिद्देसोएतारिसंमिपुरिसे पेढियसुत्तत्थं देंतो पवयणघातं करेति । “पवयणं'' दुवालसंगं, तस्सत्थो तेन घातितो भवति, उस्सुत्ताचरणा
ओ। अहवा – “पवयणं" संघो, सो वा तेन घातितो | कहं ? उच्यते, अयोग्यदान- त्वात, अयोग्गे अववायपदाणि जाणित्ता, सोअयोग्गो जत्थ वा तत्थ वा अववातपदं पडिसेवति, लोगो तंपासिउभणेज “निस्सारंपवयणं, माकोइएत्थपव्वयउ", अपव्वयंतेसुय पव्वयण-परिहाणीओ वोच्छित्ती । एवं वोच्छेदे कते प्रवचनघातेत्यर्थः । अहवा – सो अयोग्गो अववातपदेण किंचि रायविरुद्धं पडिसेवेज, ततो राया दुट्टो पत्यारं करेज एळं प्रवचनघातेत्यर्थः । किं चान्यत्, दुल्लभं च बोहिं जो दाहिति सो पाविहितीत्यर्थः । तप्पडिवक्खो नाम अबहुस्सुतपडिवक्खो बहुस्सुतो, एवं सेसाण वि पडिवक्खा कायब्वा, तेसु पडिपक्खपुरिसेसु एस पेढियासुत्तत्थो देयो इति॥
निसीह सूत्र पीठिका समाप्ता।
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निसीहसूत्रस्य पीठिकायाः [भद्रबाहु स्वामिना रचिता नियुक्ति युक्तं] संघदास गणि कृतं भाष्य
एवं जिनदासमहत्तररचिता धूर्णिः परिसमाप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org