________________
पीठिका - भा. ४९३
१४९
[भा. ४९३] एतनंतरागाढे सदसणो नाण-चरणसालंबो।
पडिसेवितुं कडायी, होइ समत्थो पसत्येसु ।। चू. एतदिति यदेतद् व्याख्यातं – “दंसणादि-जाव-वसणे"त्ति एतेसिं अन्नतरे आगाढकारणे उप्पन्ने पडिसेवंतो वि सदसणो भवति, सह दंसणेण सदसणो, कहं ? यथोक्तश्रद्धावत्वात्।अहवा- नाणचरणाणि सहसणेण आलंबणं काउंपडिसेवंती।कहं पडिसेवंतो उच्यते, कडाइ त्ति “कडाई" नाम कृतयोगी, तिक्खुत्तो कओ योगो, अलाभे पणगहाणी, तो गेण्हति । स एवं पणगहाणीए जयणाए पडिसेवेउं “होति" भवति, समत्यो त्ति पभु त्ति वुत्तं भवति, सोय पभूगीतार्थत्वात् भवति, केसु ? उच्यते, पसत्येसु पसत्था तित्थकराणुण्णाया, जे कारणा प्रत्युपेक्षणादिका इत्यर्थः । अहवा - "होति समत्थो पसत्येसु" गीतगीयत्थत्तणातो समत्थो भवति, अगीओ समत्थो न भवति, पसत्थेसु तित्थकराणुण्णातेष्वित्यर्थः ।। [भा. ४९४] एसाउ दप्पिया-कप्पिया पडिसेवणा समासेणं ।
कहिया सुत्तत्थो पेढियाए देओन वा कस्स ।। चू. एस दप्पिया कप्पिया य पडिसेवणा समासेणं संखेवेणं कहिता इत्यर्थः । “सुत्तत्थो पेढियाए देयो न वा कस्स" कस्स देओ कस्स वा न देओ इति । अहवा - कहितो सुत्तत्थो पेढियाए निसीहिय-पेढियाए सुत्तस्थ व्याख्यातः, सो पुण निसीहपेढिकाए सुत्तत्थो कस्स देओ कस्स वा न देओ इति भण्णति ।। जेसिं तावन देओ ते ताव भणामि[भा. ४९५] अवहुस्सुते च पुरिसे, भिण्णरहस्से पइण्णविजते।
नीसाणपेहए वा, असंविग्गे दुब्बलचरिते॥ चू. बहुस्सुयं जस्स सो बहुस्सुतो, सो तिविहो - जहन्नो मज्झिमो उक्कोसो । जहन्नो जेण पकप्पन्झयणं अधीतं, उक्कोसो चोहस्स-पुव्वधरो, तम्मझे मज्झिमो, एस्थ जहन्ने वि ताव न पडिसेहो । न बहुस्सुओ अबुहुस्सुतो, येन प्रकल्पाध्ययनं नाधीतमित्यर्थः, तस्य निसीथपीठिका न देया। अहवा -- अबहुस्सुय जेण हेठिल्लसुत्तं न सुतं सो अबहुसुतो भण्णति । पुरिसे त्ति पुरिसो तिविहो परिणामगो, अपरिणामगो, अतिपरिणामगो, तो एत्थ अपरिणामग अतिपरिणामगाणं पडिसेहो।
"भिण्णं रहस्सं" जंमिपुरिसे सो भिण्ण-रहस्सो रहस्संन धारयतीत्यर्थः । इह "रहस्सं" अववातो भण्णति।तं जो अगीताणं कहेति सो भिण्णरहस्सो।पइण्णविजत्तणं वा करेति जस्स वा तस्स वा कहयति आदी अदिट्ठभावाण सावगाण विजाव कहयति । निस्साणं नामआलंबनं, तं पेहेति प्रार्थयति अववातपेहे त्ति वुत्तं भवति, तं अववायपदं निकारणे वि सेवतीत्यर्थः । न संविग्गो पासत्यादि त्ति वुत्तं भवति । दुब्बलो चरित्ते दुब्बलचरित्तो, विना-कारणेण मूलुत्तरगुणपडिसेवणं करेतीत्यर्थः । एस पुण "पुरिस' सद्दो सव्वेसु अणुवट्ठावेयव्यो । एतेसु पेढिगा-सुत्तत्थो न दायव्यो इति ।
जो पुण पडिसिद्धे पुरिसे देति तस्स दोसप्पदरिसणत्थमिदं भण्णति[भा.४९६] एतारिसंमि देतो, पवयणघातं व दुल्लभबोहिं ।
' जो दाहिति पाविहि ता, तप्पडिपक्खे तु दातव्यो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org