________________
पीठिका - भा. ४७६]
१४५
भवति, तस्य भावस्तदभावः दप्पादियाण अप्पण्णो स्वरूपे प्रवर्तनमित्यर्थः । “पुन' विशेषणे, पूर्वाभहितप्रायश्चित्तत्वात् अयं विशेषः । आयसंजमपवयणविराहणाणिप्फण्णं पच्छित्तं दळुब्वमिति ॥ अहवा मीसा पडिसेवणा इमा दसविहा भण्णति-- [भा, ४७७] दप्पमादाणाभोगा आतुरे आवतीसुय।।
तितिणे सहस्सक्कारे भयप्पदोसाय वीमंसा ।। [भा. ४७८] दप्पपमादाणाभोगा सहसक्कारो य पुव्व भणिता उ ।
सेसाणं छण्हं पी इमा विभास तु विण्णेया ।। घू. दप्पोपमादो अनाभोगो सहस्सकारो य एते तहेव आदीए पुव्वं वणिया" भणिया। तो सेसाणं विभासा अर्थकथनं ।। आतुरे त्ति अस्य व्याख्या[भा. ४७९] पढम-बितियदुतो वा वाधितो वा जं सेवे आतुरा एसा।
दव्वादिअलंभे पुण, चउविधा आवती होति ॥ चू. पुब्बद्धं । पढमो खुहापरिसहो बितिओ पिवासापरिसहो, बाधितो जर-सासादिणा । एत्थ जयणाए पडिसेवमाणस्स सुद्धा पडिसेवणा । अजयणाए तन्निप्फण्णं पच्छित्तं भवति ।
“आवतीसुय' अस्य व्याख्या “दव्वादि" पच्छद्धं । दव्वादि “आदि" सद्दातो खेत्तकालभावाघेपंति।दव्वतो फासुगंदव्वं नलब्भति, खेत्तओ अद्धाण-पडिवण्णताणआवती, कालतो दुभिक्खादिसुआवती, भावतो पुणो गिलाणस्स आवती । एत्थजेण एयाएचउबिहाए आवतीए पडिसेवति तेन एसा सुद्धा पडिसेवणा, अजयणाए पुण तन्निष्फण्णं ति । "आवईसु' त्ति दारं गतं ।। "तिंतिणे" त्ति अस्य व्याख्या[भा. ४८०] दब्वे य भाव तिंतिण, भयमभियोगेण सीहमादी वा।
कोहादी तु पदोसो, वीमंसा सेहमादीणं ॥ घू. पातो तिंतिणो दुविहो - दव्वे भाव य । दब्बे तेंबरुयं दारुयं अग्गिमाहियं तिडितिडे त्ति, भावे आहारातिसु अलब्ममाणेसु तिडितिडे त्ति, असरिसे वा दब्वे लद्धे तिडितिडे त्ति । तितिणियत्तं दप्पेण करेमाणस्स पच्छित्तं, कारणे वइयाइसु सुद्धो । तितिणे त्ति गतं ।
"भए"त्ति अस्य व्याख्या - भयमभियोगेण सीहमादी वा द्वितीयपादः । “अभियोगो" नाम केणइ रायादिणा अभिउत्तो पंथं दंसेहि, तदभया दर्शयति । सीहभयाद्वा वृक्षमारूढ, एत्थ सुद्धो । अगाणुतापित्तेण पच्छित्तं भवति ।
__“पदोसा' यत्ति अस्य व्याख्या-कोहादी उपदोसो तृतीयः पादः । कोहादिएण कसाएण पदोसेण पडिसेवमाणस्स असुद्धो भवति । मूलं से पच्छित्तं कसायनिप्फण्णं वा । पदोसे त्ति गत्तं
___“वीमसे" तिअस्य व्याख्या-वीमंसा सेहमादीणं तिचतुर्थ पादः । वीमंसा परीक्षा । सेहं परिक्खमाणेण सच्चित्तगमणादिकिरिया कया होज्ज, किं सद्दहति न सद्दहति त्ति सुद्धो॥
अहवा इमे मीसियपडिसेवणप्पगारा[भा. ४८१] देसञ्चाइ सब्बच्चाई, दुविधा पडिसेवणा मुणेयव्वा ।
अनुवीयि अननुवीती, सइंच दुक्खुत्त बहुसो वा ।। चू. चारित्तस्स देसंचयतित्तिदेसच्चाती, सव्वं चयतित्ति सव्वच्चाती एसादुविहा पडिसेवणा 15| 107
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org